________________
प्रमेयचन्द्रिका टीका. श. ३ उ.३ स.३ जीवानां एजनादिक्रियानिरूपणम् ५४७ सदा समितम् नो एजते, यावत् नो तं तं भावं परिणमति ? हन्त, मण्डितपुत्र ! जीवः सदा समितम् , यावत्-नो तं तं भावं परिणमति यावच्च खल भदन्त ! स जीवो नो एजते, यावत्-नो तं तं भावं परिणमति, तावच तस्य जीवस्य अन्ते अन्तक्रिया भवति ? हन्त, यावत्-भवति, तत् केनार्थेन यावत्तय तक उस जीव की (अंते) मरण समय में (अंतकिरिया) मुक्ति नहीं हो सकती है । (जीवे णं भंते ! सगा समियं णो एयइ, जाव णो तं तं भावं परिणमइ) हे भदंत ! जीव सदा रागादिभाव से युक्त न हो अथवा रागद्वेप सहित न कंपे, यावत् उस उस भावरूप न परिणमे, ऐसा हो सकता है क्या ? (हंता मंडियपुत्ता ! जीवे णं सया समियं जाव नो परिणमइ) हाँ । मण्डितपुत्र ! ऐसा हो सकता है कि जीव सदा रागादि भावसहित न रहे अथवा रागद्वेपरूप से वह न कंपे यावत् उन२ भावरूप वह न परिणमे । (जावं च णे भंते से जीवे नो एयइ, जाव नो त त भावं परिणमइ, तावं च णं तस्स जीवस्स अंते अंतकिरिया भवह)हे भदन्त ! जबतक वह जीव रागादिसहित न रहे, अथवा रागद्वेष रूप से न कंपे, यावत् उन २ भावरूप न परिणमे, तो क्या तबतक उस जीव की मरण समय में मुक्ति हो सकती है? (हंता जाव भवइ) हां मण्डिपुत्र यावत् ऐसे जीवकी मुक्ति हो सकती है। (से केणटेणं जाव भवइ) हे भदन्त ! ऐसे जीवकी यावत् मुक्ति परिशुभतो २ छे, (तावं च णं तस्स जीवरस अंते अंतकिरिया)त्यां सुधात वने भ२९ समय भुजितनी प्राप्ति यती नथी. (जीवेणं भंते ! सया समियं णो एयइ, जाव णो तं तं भावं परिणमइ ?) 3 महन्त । शुमेधुं संभवी छ । સદા રાગાદિ ભાવથી યુકત ન રહે, અથવા રાગદ્વેષ સહિત ન કરે, (યાવત) અને ઉપ युत समस्त ला३ये न परिमे ता मंडियत्ता 13, भातिya ! भई संवी शछे (जीवेणं सया समियं जाव णो परिणमई) ७१ सहा राजपथा । युत न २९ अथवा रामदेष सहित न थे, (यावत) मने उपयुत समस्त भा१३
त न परिशुभे. (जावं च णं भंते ! से जीवे नो एयइ, जाव नो तं तं भाव परिणमइ, तवं च णं तस्स जीवस्स अंते अंतकिरिया भवइ ?) SHER ! या સુધી તે જીવ રાગાદિથી યુકત ન રહે, અથવા રાગદ્વેષ સહિત ન કંપે, (યાવત) તે તે ભાવરૂપે ન પરિણમે, ત્યાં સુધી તે જીવ મરણ સમયે મુકિત પામી શકે છે ખરા? [हंता जाव भवइ ] 1, भडितपुत्र ! सवा १ भुति त ४NU छे. (से केणटेणं जाव भवइ १) सहन्त ! मा५ । २६ मे ४ छ। मेवा 04