________________
प्रमेयचन्द्रिका टीका श.३ उ.३ सू. १ क्रियास्वरूपनिरूपणम् ५३५ 'मंडियपुत्ता ! इत्यादि । हे मण्डितपुत्र ! 'दुविद्या पण्णत्ता' द्विविधा मज्ञप्ता, 'तं जहा' तद्यथा 'सहत्यपाणाइवायकिरिया य' परहस्तमाणातिपातक्रिया च 'परहत्यपाणाइवायकिरिया य' स्वहस्तप्राणातिपात क्रिया च, तत्र स्वहस्तेन स्वस्य परस्य तदुभयस्य वा माणातिपातः प्राणत्यागस्तद् विपयिणी तत्स्वरूपा वा क्रिया स्वहस्तमाणातिपातक्रिया, एवं परहस्तेन स्वस्य परस्य तदुभयस्य वा प्राणातिपातविपयिणी तत्स्वरूपा वा क्रिया परहस्तमाणातिपातक्रियोच्यते ॥१॥
क्रियावेदना वक्तव्यतामाह___ मूलम-'पुद्धिं भंते ! किरिया, पच्छा वेयणा, पुर्वि वेयणा, पच्छाकिरिया ? मंडियपुत्ता ! पुचि किरिया, पच्छायणा, णो पुर्वि वेयणा, पच्छा किरिया । अस्थि णं भंते ! समणाणं निग्गंथाणं किरिया कज्जइ ? हंता, अत्थि, कहं णं भंते ! समणाणं निग्गंथाणं किरिया कज्जइ ? मंडियपुत्ता पमायपच्चया, जोगनिमित्तंच, एवं खलु समणाणं निग्गंथाणं किरिया कज्जइ ॥सू०२॥ देते हुए प्रभु कहते हैं कि 'सहत्यपाणाइवायकिरिया य, परहत्थपाणाइवायकिरिया य' हे मंडितपुत्र ! प्राणातिपातिकी क्रिया दो प्रकारकी कहीगई है-एक स्वहस्तप्राणपातिपातिकी क्रिया और दूसरी परहस्त क्रिणातिपातिकी क्रिया-अपने हाथं से अपने प्राणोंका, दूसरे के क्रिोंका और अपने दूसरे दोनों के प्राणों का वियोग करना अथवा प्राणवियोग मान करना यह स्वहस्तप्राणातिपातक्रिया है। परके हाथसे अपने, दूसरे एवं उभय के प्राणोंका वियोग होना यह परहस्त प्राणातिपात क्रिया है ॥ सू० १ ॥
A
.
उत्तर--' सहत्थपाणाइवाय किरिया य, परहत्थपाणाइवायकिरियाय' હે મંતિપુત્ર ! પ્રાણાતિપાત ક્રિયાના બે ભેદ છે--(૧) વહસ્ત પ્રાણાતિપાત ક્રિયા અને (૨) પરહસ્તપ્રાણાતિપાત ક્રિયા. પિતાના હાથથી જ પિતાના પ્રાણેને, અન્યના પ્રાર્થને, અથવા પિતાના અને અન્યને એ બન્નેના પ્રાણને વિયેગ કરે અથવા પ્રાણુવિગ માત્ર કરવું તેનું નામ “વહસ્ત પ્રાણાતિપાત યિા છે. બીજાને હાથે પિતાના, અન્યના . અથવા બન્નેના પ્રાણને વિયેગ કરો તેનું નામ “પરહસ્ત પ્રાણાતિપાત ક્રિયા છે. સૂ.૧