________________
प्रमेयचन्द्रिका टीका श. ३ उ. ३ १ क्रियास्वरूपनिरूपणम्
५३३
,
6
पृच्छति - 'पाओसिआणं भंते !" इत्यादि । हे भगवन् ! माद्वेपिकी खलु 'किरिया कविद्या पण्णत्ता क्रिया कतिविधा कियत्मकारा प्रज्ञप्ता कथिता ? भगवानाह - ' मंडियपुत्ता!' इत्यादि । हे मण्डितपुत्र ! ' दुविधा पण्णत्ता ' ! द्विविधा मज्ञप्ता, 'तंजडा' तद्यथा 'जीवपाओसिया य जीवमाद्वेपिकी च अrtaपाओसिया य ' अजीवमाद्वेपिकी च, तत्र जीवस्य स्वस्य परस्य तदुभयरूपस्य चोपरि मद्वेषात् उत्पद्यमाना जीवमाद्वेपिकी क्रिया, उपर्युक्तोभयोपरिमद्वेपकरणमेव वा सा तथा अजीवस्य चैतन्यरहितस्योपरि मछेपात् जायमाना rataमाद्वेपिकी क्रिया, अजीवोपरि मछेपकरणमेत्र वा अजीत्रमाछेपिकी, मण्डि - तपुत्रः पुनः प्रश्नयति - 'पारियावणिआणं भंते ! ' इत्यादि । हे भगवन् । पारिवापनिको खलु 'किरिया कइविडा पण्णत्ता' क्रिया कतिविधा प्रज्ञप्ता ?
अय मंडितपुत्र - प्राद्वेषिकी क्रिया के भेदको पूछते हुए प्रभुसे प्रश्न करते हैं 'भंते!' हे भदन्त ! 'पाओसिया णं किरिया कविहा पण्णत्ता' माद्वेषिकी क्रिया कितने प्रकारकी कही गई है- प्रभु इस विषय में मंडितपुत्रको समझाने के निमित्त - ' दुविहा पण्णत्ता' दो प्रकार की यह क्रिया कही गई है ऐसा कहते हैं कि 'जीवपाओसिया य अजीवपाओसिया य' जीवमाद्वेपिकी और अजीवप्राद्वेषिकी ये उसके दो भेद हैं । जीव जय स्वयं अपने ऊपर द्वेष करने लगता है तथा परके ऊपर दुष्ट अभिप्राय वाला बनता है अथवा - अपने और परके ऊपर पाविष्ट होता है - ऐसी स्थिति में उत्पन्न हुई जो क्रिया है वह जीव प्रापिकी क्रिया है । इसी प्रकार चैतन्यरहित अजीव पदार्थ पर प्रद्वेष से जायमान क्रिया अजीव प्राद्वेषिकी क्रिया है। परितापनिकी क्रिया
अश्न - 'भंते !' डे सहन्त ! 'पाओसियाणं किरिया कइविहा पण्णत्ता ?" પ્રાāષિકી ક્રિયાના કેટલા ભેદ કહ્યા છે ?
उत्तर-डे भडितपुत्र आद्वेषिडी हिया 'दुविहा पण्णत्ता' में अभरनी ही छे, 'तं जहा ' ते मे प्राश नाथे माये - 'जीवपाओसिया य अजीवपाओ सियाय' (૧) જીવપ્રાઋષિકી અને (૨) અછવ પ્રાદેષિકી. જીવ જ્યારે પાતે જ પાતાના દ્વેષ કરવા લાગે છે તથા જયારે પારકાનું અહિત ઈચ્છે છે, અથવા પેાતાના ઉપર તથા અન્ય પ્રત્યે દ્વેષયુકત બને છે, આ પરિસ્થિતિમાં ઉત્પન્ન થયેલી ક્રિયાને જીવપ્રાદેષિકી ક્રિયા કહે છે. એજ પ્રમાણે ચૈતન્ય રહિત અજીવ પદાર્થ પર પ્રદૂષને કારણે જે ક્રિયા કરવામાં આવે છે તે ક્રિયાને અજીવપ્રાāષિકી ક્રિયા કહે છે.
પ્રશ્ન—હે ભદન્ત ! પારિતાપનિકી ક્રિયાના કેટલા પ્રકાર છે ?