________________
प्रमेयचदिन्का टीका श.३ उ.३ २.१ क्रियास्वरूपनिरूपणम् 'मंडियपुत्ता !' हे मण्डित पुत्र ! 'दुविहा पण्णत्ता' द्विविधा प्रज्ञप्ता, सद्भेदस्वरूपमाह-'तं जहा-तद्यथा 'अणुवरयकायकिरिया य' अनुपरतकायक्रिया च, 'दुप्पउत्तकायकिरिया य" दुष्पयुक्तकायक्रिया च, तत्र विरतिरहितमाणिनां शारीरिकक्रियैवानुपरतकायक्रियापदेनोच्यते, शब्दार्थस्तु-अनुपरतस्य अविरतस्य कायक्रिया अनुपरतकायक्रियेति वोध्यः, इयञ्च विरतिरहितस्य माणिनो भवति, दुष्पयुक्तकायक्रिया च-दुष्टं यथास्यात्तथा प्रयुक्तो व्यापारितः दुष्पयुक्तः सचासौ कायश्च दुष्पयुक्तकायः तस्य क्रिया दुप्पयुक्तकायक्रिया इयं च प्रमत्तसंयतस्याऽपि भवति, यतो विरतिमतः प्रमादे सति कायद्वारा दुप्पयोगसम्भवात् । मण्डितपुत्रः अधिकरणिकीक्रियाभेदं पृच्छति-"अहिंगरणियाणं ! काइया णं किरिया कविता पण्णत्ता' हे भदंत ! कायिकी क्रिया के कितने भेद हैं ? भगवान इसका उत्तर देते हुए मण्डितपुत्र से कहते हैं-'मंडियपुत्ता' हे मण्डितपुत्र ! यह कायिकी क्रिया दो प्रकार की कही गई है-'तंजहा' जैसे 'अणुवरयकायकिरिया' अनुपरतकायक्रिया और दूसरी 'दुप्पउत्तकायकिरिया' दुष्पयुक्तकायिकोक्रिया, अनुपरत-विरतिरहित-प्राणियों की जो शारीरिक क्रिया है वही अनुपरतकायिकि क्रिया है यह क्रिया विरति रहित प्राणियों में होती है । यत्नाचार विना प्रयुक्त किया गया शरीर वह दुष्प्रयुक्त काय है। ऐसे काय-शरीरकी जो क्रिया है वह दष्पयुक्तकायिकी क्रिया है । यह ममत्तसंयत के भी होती है। क्यों कि विरति के सद्भाव होने पर भी प्रमाद के अस्तित्व होने से काय के द्वारा दुष्प्रयोग होने की संभावना रहती है। अब मण्डितपुत्र 'अधिकरणिकी ક્રિયાના કેટલા ભેદ કરી છે ?
उत्तर-मंडियपुत्ता! मतिपत्र यि हियाना नीय प्रभारी ने ले हा छ- अणुवरयकायकिरिया, अनुपरायश्यिा अने 'दप्पउत्तकायकिरिया' પ્રયુકતકાફિયા. અનુપરત-વિરતિ રહિત-સાણીઓની જે શારીરિક ક્રિયા છે તેને અનુપરતકાયિકી ક્રિયા કહે છે. તે ક્રિયા વિરતિરહિત પ્રાણીઓમાં જ થાય છે. કઈ પણ જાતના યત્ન વિના શરીરની જે ક્રિયા થાય છે તેને “ધ્ધયુકતકાયિકી ક્રિયા કહે છે. આ ક્રિયા પ્રમત્ત સંયતથી પણ થાય છે. કારણ કે વિરતિને સદભાવ હોવા છતા પણ અમાણનું અસ્તિત્વ હોવાથી કાયા દ્વારા સ્પ્રયોગ થવાની શકયતા ૨૭ •
न-भंते !! BHET! अहिगारणिया किरिया कविता पण्णता?'