________________
५०६
भगवतीच
अधुना 'उपसंपचिचाणं' उपसंप - स्वमवनं माप्यं विरामि' तिष्ठामि स्थितोऽस्मि । तं गच्छामोणं' तत् तस्मात् कारणात् गच्छामो वयं स्वष्ठ 'देवाणुपिया | भो देवानुमियाः 1 'समणं भगवं महावीरं श्रमणं भगवन्तं महावीरम् 'दामो नमसामी' बन्दामहे नमस्यामः 'जाब- पज्जुनासामी' यत्रत पर्युपास्महे पर्युपासनां कुर्मः यावत् करणात् पूर्वोक्त विनयादिसंप्रायम्, तिक्हु' इतिकृत्वा विचार्य स चमरः चउट्टिए' चतुःषष्ट्या 'सामाणि य साहस्साहि' सामानिक सादसीभिः चतुष्पष्टिसहस्रसंख्यक सामानिकदेवैः परिहृतः 'जान
नहीं हुआ- कुशल क्षेमपूर्वक आया हूँ' 'हेब अल जाब उवसंप जित्ता णं विहरामि' और यहां आकर आप सब से ठाठ के साथ मिल रहा हूं। 'तं गच्छामो' इसलिये चलोचले 'देवाणुप्पिया' हे देवानुप्रियो ! 'समर्ण भगवं महावीरं चंदामो नर्मसामो' श्रमण भगवान् महावीर को वन्दना करें। और उन्हें नमस्कार करें। 'जाव पज्जुवासामो' यावत् उनकी पर्युपासना करे' । 'जाव पज्जुवामामो' में जो यावत् पद आया है उससे यहां पर 'पूर्वोक्त विनयादि गुणों का ग्रहण किया गया है । ' तिकटु' ऐसा विचार कर वह चमर 'चउसठ्ठीए सामाणियसाहस्सीहिं'
6
स ६४ हजार अपने सामानिक देवों से परिवृत होकर 'जावसन्विहीए' अपनी पूर्ण विभूति के साथ ' जेणेव असोगवरपायवे 'इहेव अज जाव उवसंपज्जित्ता णं विहरामि भने यहीं भांवीने आप सोनी સાથે આજે આનંદથી મળી રહ્યો છું, એ મહાવીર પ્રભુનું કલ્યાણ ચાખે. આ સૂત્રમાં मासे 'अपरितापित' शब्द मे बतावे हे शना व सभरने डोध प પ્રકારની વ્યથા તે ન પહેાંચી એટલું જ નહીં પણ અનલ તુલ્ય વજ્ર તેના વાળ પણ વાંકા ન કરી શક્યું. શ્રમણુ ભગવાન મહાવીરની કૃપાથી જ તે ખચી ગય. હવે તે महावीर प्रसुना दर्शनार्थे ज्वानो पोतानो विचार अरे छे 'तं गच्छामो देवाજીવિયા ઇર્શાદ” તે હે દેવાનુપ્રિયે ! ચાલે આપણે સૌ મહાવીર ભગવાન પાસે तेमने वहा नमस्कार उरीये, 'जाव पज्जुवासामो' भने तेभनी पर्यु - पासना झरी, खर्डी के यावत् (नाव) पहाण्यु हे ते द्वारा पूर्वो विनयाहिङ गुथेो श्रणु उर्जा छे. 'त्तिकट्टु' 'कमेव विचार भरीने ते यभर 'चउसहीए सामाfreसास्मीहि । तेना यौस नंतर सामानि देवो तथा ''जांव सव्विदीए' ત્રાયઔિશકો, લેાકપાલા, પાણીએ, સૈન્ય, સેનાપતિયા, આત્મરક્ષક દેવો અને મીન પણ ઘણા દેવોને સાથે લઇને તેની સમસ્ત વિભૂતિ સહિત, ભગવાન મહાવીરનાં દશન भटेनीडयो. 'जेणेव असोमवरपायत्रे' भने ल्या श्रेष्ठ वृक्ष &g';,
"
है