________________
6
प्रमेयचन्द्रिकाटीका श. ३. उ. २०१२ चमरस्य क्षमामार्थनादिनिरूपणम् ५०७ सन्त्रिषडीए' यावत् सर्वद्वर्या युक्तः, यावत् करणात् त्रयत्रिंशता त्रायत्रिशंकैः चतुभिर्लोकपालैः पञ्चाग्रमहिपीभिः सुप्तानीकैः सप्तानीकाधिपतिभिः षट्पञ्चाशत्सहस्राधिकलक्षद्वयात्मरक्षकदेवैः अन्यैश्च परिवृतः' इत्यादि संग्राह्यम्, 'जावजेणेव ' यावत् यचैव 'असोगवरपायचे' अशोकवरपादपः, यावत्करणात यस्मिन्नेव प्रदेशे जम्बूद्वीपो द्वीपः, भारतं वर्षम्, सुंसुमारपुरं नगरम् अशोकवनखण्डम् उद्यानम् 'इति संग्राह्यम्, जेणेव ममं अंतिए' यत्रैव मम अन्तिकम् सामीप्यम् व उवागच्छइ' तत्रैव उपागच्छति उपागतः 'उवागच्छित्ता' उपागत्य 'ममं तिक्खुतो आयाहिणपयाहिणं' माम् त्रिकृत्वः अदक्षिण प्रदक्षिणं दक्षिणावर्तेन प्रदक्षिणं कुर्वन् 'जात्र-नमंसित्ता एवं व्यासी' यावत् नमस्यित्वा एवं वक्ष्यमाणप्रकारेण अवादीत् - यावत्करणात् करोति इत्यारभ्य वन्दित्वा इत्यन्तं संग्राह्यम् जहां पर श्रेष्ठ उत्तम अशोक वृक्ष धा जाव जेणेव ममं अंतिए ' और जहां पर मैं था 'तेणेव उवागच्छंति' वहीं पर आया । यहां पर 'यावत्' शब्द से 'त्रयस्त्रिंशता प्रायस्त्रिंशकैः, चतुभिर्लोकपालैः, पञ्चाग्रमहिपीभिः सप्तानी, सप्तानी काधिपतिभिः, पट्पञ्चाशत्सहस्राधिक लक्षद्वयात्मरक्षकदेवैः अन्यैश्च परिवृतः ' इत्यादि पाठ का संग्रह हुआ है । तथा 'जाव जेणेव' में जो 'यावत्' पद आया है उससे ' यस्मि - न्नेव प्रदेशे, जंबूद्वीपो द्वीपः भारतं वर्षम्, सुंसुमारपुरं नगरम, अशोकवनखण्डम, उद्यानम्' इस पाठ का संग्रह हुआ है । इन यावत्पद संगृहीत पाठों का अर्थ पहिले ही लिखा जा चुका है अतः यहां नहीं लिखा । 'उवागच्छित्ता' वहां आकरके ' ममं तिक्खुत्सो' उसने मेरी तीनवार 'आयाहिणपग्राहिणं' आदक्षिणप्रदक्षिणापूर्वक वन्दना की 'जाव नमसित्ता एवं वयासी' यावत् नमस्कार कर वह फिर इस प्रकार से कहने लगा- यहां 'यावत्' पद से 'करोति' इससे लगाकर 'जाव जेणेव ममं अंतिए' नयां हुं (भडावीर प्रभु) मेोडतो, ' तेणेव उवागच्छंति' त्यां भाव्या. 'जाव जेणेव' मां ने 'जान' यह मायु छे तेना द्वारा (' यस्मिन्नेव प्रदेशे, जंबूद्वीपो द्वीपः, भारतं वर्णम्, सुंमृमारपुरं नगरम्, अशोकवनखण्डमुद्यानम् ' ) पाउने अणु इश्वो मा सूत्रपाही अर्थ मागण भावी गया है. ('उदांग च्छित्ता') त्यां भावीने 'ममं तिक्खुत्तो' युवार 'आयाणिपयादिणं , प्रदक्षिणा पूर्व तेथे भने वहा 'जाव नमसित्ता एवं वयासी' वा नभस्मर उरीने तेथे भने मा प्रभाले छु, अडीं 'जाव' यथा ( ' करोति' ) थी सधने 'वन्दित्वा '
"