________________
-
-
-
-
-
-
५१२
भगवतीने देवराया दिवं देव९ि जाव-अभिसमन्नागयं, तं जाणामो ताव सकस्स देविंदस्त, देवरपणो दिवं देविढिं जाव-अभिसमन्नागयं, जाणउताव अम्हे वि सके देविंद देवराया दिवं देविड्ढिं जाव-अभिसमन्नागयं, एवं खल्ल गोयमा ! असुरकुमारा देवा उडा उप्पयंति; जाव-सोहम्मो कप्पो, सेवं भंते ! सेवं भंते ति ॥ सू० १३ ॥ चमरो सम्मत्तो ॥
छाया-कि प्रत्ययं खल भदन्त ! अमरकुमारा: देवाः ऊर्ध्वम् उत्पतन्ति, यावत्-सौधर्मः फल्पः? गौतम ! तेषां देवानाम् अधुनोत्पन्नानां वा चरमभवस्थानां वा अयमेतद्रूपः आध्यात्मिकः, यावत् समुत्पद्यते-अहो । अस्माभिः-दिव्या देवर्द्धिःयावत्-लब्धा, माता, अभिसमन्वागता, यादृशिका अस्माभिः-दिव्या
'किं पत्तियं णं भंते' इत्यादि ।
सूत्रार्थ-(किं पत्तिय णं भंते ! असुरकुमारा देवा उई उप्पयंतिजाव सोहम्मो कप्पो) हे भदंत । असुरकुमारदेव ऊंचे यावत्सौधर्मकल्प तक किस कारण से जाते हैं ? (गोयमा) हे गौतम । (तेसि णं देवाणं अहणीवनगाणं वा चरिमभवत्थाणं घा इमेयारूवे अज्झथिए जाव समुप्पजइ) जो देव वहां नवीन उत्पन्न होते हैं, अथवा जो मृत्यु के सन्मुख आजाते हैं, उन देवों के ऐसा वह आध्यात्मिक यावत् संकल्प उत्पन्न होता है कि (अहो णं अम्हें हिं देवा देवड्डी जाव लद्धा, पत्ता, अभिसमण्णागया) अहो ! हमने दिव्य देवद्धि यावत् लब्ध की है एवं अभिसमन्वागत की है-उस पर हमने अपना
कि पत्तिय गं भंते त्यile
सूत्राथ-(किं पत्तियं णं भंते ! असुरकुमारादेवा उड्दं उप्पयंति जाव सोहम्मो कप्पो ?) सन्त ! मसुरभार वो था ये सोधमा
त छ ? (गायमा !) . गौतम ! ( तेसि णं देवाणं अहुणोवनगाणं वा चरिमभवत्थाणं वा इमेयारवे अज्झस्थिए जाव समुप्पज्जा ) त्यांना દેવો ઉત્પન્ન થાય છે, અથવા જે દેવોનું મૃત્યુ નજીક આવી પહોંચે છે, એવા દેવોને मा ५४२ नो माध्यामि स४६५ अत्पन्न याय छे है (अहो णं अम्हें हि देवा देविडी जाव लद्धा, पत्ता, अभिसमण्णाग़या) महे! ! अमेय पद्ध भगवा