________________
प्रमेयचन्द्रिका टीका श. ३. उ. २ सू० ११ शक्रचमरयोर्गतिस्वरूपनिरूपणम् ४९३ एतेषाम् त्रयाणां 'कयरे' कतरः कालः 'कयरेहितो' कतरेभ्यः कालेभ्यः 'अप्पे वा' अल्पोवा, 'वहुए वा, बहुको वा, तुल्ले वा' तुल्यो वा, विसेसाहिए वा' विशेषाधिको वा ! भगवानाह गोयमा ! इत्यादि । हे गौतम ! 'सकस्म य उप्पयणकाले' शक्रस्य च उत्पतनकालः 'चमरस्स य ओवयण काले' चमरस्य च अवपतनकाला, 'एएणं दोणि वि' एतौ खलु उपर्युक्तों द्वौ अपि उभावपि 'तल्ले सनत्थो वा' तुल्यौ सर्वस्तोको सर्वतोऽल्पी वर्तेते, एवं 'सक्कस्स य' शक्रस्य च 'ओवयणकाले' खलु अवपतनकालः 'वज्जस्स य वज्रस्य च 'उप्पयणकाले उत्पतनकाल: 'एएणं दोण्ह वि तुल्ले' एतौ द्वावपि तुल्यौ अर्थात् अवपतनोत्पतनकालौ एतौ खलु द्वौ अपि तुल्यौ 'संखेजगुणे' संख्येयगुणौ विद्यते 'उप्पयणकालस्स य' उत्पतनकाल के बीच में 'कयरे' कौनसा काल 'कयरेहिंतो' किस काल से 'अप्पे वा' अल्प (न्यून) है ? 'यहुए वा' किस काल से अधिक है ? 'तुल्ले वा किस काल के समान है ? 'विसेसाहिए वा' किस काल से विशेपाधिक है ? हमका उत्तर देते हुए प्रभु गौतम से कहते हैं-'गोयमा' । हे गौतम ! -सकारस य उप्पणकाले' शक्रका उत्पतनकाल 'चमरस्स य ओवयणकाले' और चमर का अवपतनकाल 'एएणं दोणि वि' ये दोनो काल 'तुल्ले सबस्थो वा' समान हैं और सब से स्तोक हैं । एवं 'सकस्स यशक का 'ओवयणकाले' अवपतनकाल और 'वजस्स य' वज्रका 'उप्पयणकाले' उत्पतन काल 'एए णं दोपहवि तुल्ले' ये दोनों भी तुल्य हैं तथा-'संखेजगुणे' संख्यातगुणे हैं। तात्पर्य यह है कि शक्र और कालस्स उप्पयणकालस्स य मधेागमन भने गमनानी तुसना ४२वामा माता 'कयरे कयरेहितो अप्पे वा' यो ण ४या था न्यूनछ, 'यहुए वा' ४२. ४याथी मधि छ, 'तल्ले वा' ज्यो होनी मरा२ छ, भने 'विसेसाहिए वा' કયે કાળ કયા કાળ કરતાં વિશેષાધિક છે ?
उत्त२-'गोयमा ! गौतम ! 'सकस्स य उप्पयणकाले' शन्द्रन B4सभनाण मन'चमरस्स ओचयणकाले, यमरेन्द्रने अधागमन ,(एएणं दोण्हिवि)
नतुल्ले सव्वत्थो वासे मन्ने समान छ भने सौथा पूनछ, भने 'सक्कस्स य ओवयणकाले' शो मधेागमन भने 'वजस्स य उप्पयणकाले' १००न। Saगमन, "एसणं दोषणवि तल्ले से भन्ने समान छ तया, 'संखेज्जगुणे शना ઉર્ધ્વગમનકાળ અને ચમારના અધેગમનકાળ કરતાં તે સંખ્યાત ગણે છે. કહેવાનું તાત્પર્યા