________________
प्रमेयचन्द्रिकाटीका श. ३ उ.२ सू.१२ चमरस्य क्षमाप्रार्थनादिनिरूपणम् .५०३ यपरिसोववनया देवा' सामानिक पर्पदुपपन्नकाः देवाः सामानिकदेवत्वेनोत्पन्नाः देवाः 'ओहयमणसंकप्पं' अपहतमनः संकल्पं जाव-झियायमाणं' यावत्ध्यायन्तम् आर्त ध्यानं कुर्वन्तं तं चमरं 'पासंति' पश्यन्ति, यावत्पदेन 'चिंतासोयसागरसंपविलु, करयलपल्हत्यमुई, अट्टज्झाणोवगर्य, भूमिगयाए दिहीए 'इति' चिन्ताशोकसागरसंपविष्टं, करतलपर्यस्तमुखम् , आर्तध्यानोपगतं, भूमिगतया दृष्टया' इतिसंग्राह्यम् , दृष्ट्वाच 'करयलजाव' करतलं यावत् यावत्करणात् 'परिगृहीतदशनखं शिरसावतं मस्तकेऽञ्जलिं कृत्वा जयेन विजयेन वर्धापयन्ति वर्धापयित्वा' इति संग्राह्यम् , 'एवं वयासी-' एवं' वक्ष्यमाणप्रकारेण अवादिपुः-किं णं देवाणुप्पिया! किं खलु देवानुमियाः। भो देवानुमियाः। कथं तावत् 'ओहयमणसंकप्पा' अपहतमनःसंकल्पाः सन्तः 'जाव-झियायह' यावत् यमणसंकप्पं जाव झियायमाणं' इस पूर्वोक्त प्रकार की स्थिति में पडा हुआ 'सामाणिय परिसोववन्नया देवा' सामानिक परिपदा में उत्पन्न हुए-सामानिक देवोंने 'पासंति' देखा। यहां यावत्पद से 'चिंतासोगसागरसंपविटं, करयलपल्हत्थमुहं, अट्टझाणोवगयं, भूमिगयाए दि. हीए' इन पदों का ग्रहण किया गया है। तो देखकर 'करयल जाव एवं वयासी' उन्होंने दोनों हाथों की ऐसी अंजलि बनाई कि जिसमें दशों हो नख आपस में मिल गये- फिर उसे मस्तक पर रखकर जय विजय शब्दों का उच्चारण करते हुए उन्हों ने उसे बधाया, बधाकर फिर इस प्रकार कहा- यहां पाठ में जो यावत् शब्द आया है उससे 'परिग्गहीयं दशनहं शिरसावत्तै मस्तकेऽञ्जलिं कटु जयेन विजयेन वर्धापयन्ति, वर्धापयित्वा' इसी पाठ का संग्रह किया गया Ali मेस 'सामाणिय परिसोववनया देवा पासंति' सामानि परिवहन देवाय या मडजाव यावत्' ५६या 'चिंतासोयसागरसंपविलु, करयलपल्हत्थमुह, अट्टझाणोवगयं, भूमिगयाए दिट्ठीए' मा प: AsY ४२रायां छ. तर मा स्थितिमा न करयल जाव एवं वयासी'. मर मे साथ જેડીને તેને આ પ્રમાણે કહ્યું. અહીં જે ના પદ આવ્યું છે તે દ્વારા નીચે सूत्रपा प्रख ४२ये छे. ('परिगहीयं दसनई शिरसावत्तं मस्तकेऽञ्जलि कद्र जयेन विजयेन वर्धापयन्ति. वर्धापयित्वा') पाना सावाय' अ छ 3 બન્ને હાથના દસે નખ એક બીજાને સ્પર્શે એવી રીતે બને હાથ જોડીને, મસ્તક પર અંજલિ રાખીને, તેને જયનાદ કરીને તેને સત્કાર કરીને તેમણે તેને આ પ્રમાણે કહ્યું