________________
-
-
-
..
अमेयचन्द्रिकाटीका श. ३ उ.२ सू.१२ चमरस्य क्षमाप्रार्थनादिनिरूपणम् . ५०३ यपरिसोववनया देवा' सामानिक पर्पदुपपन्नकाः देवाः सामानिकदेवत्वेनोत्पन्नाः देवाः 'ओहयमणसंकप्पं' अपहतमनः संकल्पं 'जाव--झियायमाणं' यावतध्यायन्तम् आर्त ध्यानं कुर्वन्तं तं चमरं 'पासंति' पश्यन्ति, यावत्पदेन 'चिंतासोयसागरसंपविलु, करयलपल्हत्यमुह, अट्टह्माणोवगयं, भूमिगयाए दिट्ठीए 'इति' चिन्ताशोकसागरसंपविष्ट, करतलपर्यस्तमुखम् , आत ध्यानोपगतं, भूमिगतया दृष्टया' इतिसंग्राह्यम् , दृष्ट्वाच 'करयलजाव' करतलं यावत् यावत्करणात् 'परिगृहीतदशनखं शिरसावतं मस्तकेऽञ्जलिं कृत्वा जयेन विजयेन वर्धापयन्ति वर्धापयित्वा' इति संग्राह्यम् , 'एवं वयासी-' एवं' वक्ष्यमाणमकारेण अवादिपुः-किं णं देवाणुप्पिया! किं खलु देवानुमियाः । भो देवानुमियाः। कथं तावत् 'ओहयमणसंकप्पा' अपहतमनःसंकल्पाः सन्तः 'जाव-झियायह' यावत् यमणसंकप्पं जाव झियायमाणं' इस पूर्वोक्त प्रकार की स्थिति में पडा हुआ 'सामाणिय परिसोववन्नया देवा' सामानिक परिपदा में उत्पन्न हुए-सामानिक देवोंने 'पासंति' देखा। यहां यावत्पद से 'चिंतामोगसागरसंपविटं, करयलपल्हत्थमुहं, अट्टझाणोवगयं, भूमिगयाए दिडीए' इन पदों का ग्रहण किया गया है। तो देखकर 'करयल जाव एवं वयासी' उन्होंने दोनों हाथों की ऐसी अंजलि बनाई कि जिसमें दशों हो नख आपस में मिल गये- फिर उसे मस्तक पर रखकर जय विजय शब्दों का उच्चारण करते हुए उन्हों ने उसे बधाया, यधाकर फिर इस प्रकार कहा- यहां पाठ में जो यावत् शब्द आया है उससे 'परिग्गहीयं दशनहं शिरसावत्तै मस्तकेऽञ्जलिं कट्ट जयेन विजयेन वर्धापयन्ति, वर्धापयित्वा' इसी पाठ का संग्रह किया गया तिभा मेसो 'सामाणिय परिसोववनया देवा पासंति' साभानिय परिवहनi हेवाये नया माही 'जाय यावत्' ५४था 'चिंतासोयसागरसंपविलु, करयलपल्हत्थमुह, अट्टझाणोवगयं, भूमिगयाए दिट्ठीए' मा ५:ो प्रड ४शयां छ. ते मा स्थितिमा नधन 'करयल जाव एवं वयासी'. तेम में हाथ જોડીને તેને આ પ્રમાણે કહ્યું. અહીં જે “ પદ આવ્યું છે તે દ્વારા નીચેના सूत्रा8 अड ४२शय छे. ('परिग्गहीयं दसनहं शिरसावतं मस्तकेऽञ्जलि कद्र जयेन विजयेन वर्धापयन्ति, वर्धापयित्वा') पाना सावाय' 4 छ 3 બન્ને હાથના દસે નખ એક બીજાને સ્પશે એવી રીતે બન્ને હાથ જોડીને, મસ્તક પર અંજલિ રાખીને, તેને જયનાદ કરીને તેને સત્કાર કરીને તેમણે તેને આ પ્રમાણે કહ્યું