________________
४८१
प्रमेयचन्द्रिका टी. श ३ उ २ सु. ११ शक्रचमरयोर्गतिनिरूपणम् स्य भदन्त ! वज्रस्य, वनाधिपस्य, चमरस्य च असुरेन्द्रस्य असुरराजस्य अवपतनकालस्य च उत्पतनकालस्य च कतरे कतरेभ्योऽल्पाचा, , बहुकावा, विशेपाधिका वा ? गौतम ! शक्रस्य च उत्पतनकालः, चमरस्य च अवपतनकालः एतौ द्वौ अपितुल्यौ, सर्वस्तोकौ शक्रस्य च अवपतनकालः' वज्रस्य च उत्पतनकालः, एतौ द्वौ अपि तुल्यौ संख्येयगुणौ, चमरस्य च उत्पतनकालः, वज्रस्य च अवपतनकालः एतौ द्वौ अपि तुल्यौ विशेपाधिकौ ॥ ११ ॥
पाधिक है । (एयस्स णं भंते । वज्जस्स वज्जाहिवइस्स, चमरस्स य असुरिंदस्स असुररण्णो, ओवयणकालस्स, उप्पयणकालस्स कयरे कयरेहिंतो अप्पा वा बहुआ वा, तुल्ला वा, विसेसाहिया वा ? ) हे भदन्त ! वज्र का वज्राधिपति इन्द्र का और असुरेन्द्र असुरराज चमर का हुन सब का नीचे जाने का काल, और ऊपर जाने का काल, इनमें कौन सा काल किससे अल्प है कौन सा काल किससे अधिक है, कौनसा काल किससे तुल्य है और कौनसा काल किससे विशेषाधिक है ? (गोयमा ! सक्करस य उप्पयणकाले, चमरस्त य ओवयणकाले एएणं दोणि वि तुल्ला सव्वत्थोवा, सक्कस्स य ओवयणकाले, वज्जस्स य उपयणकाले एस णं दोणि वि तुल्ले संखेज्जगुणे) हे गौतम! शक्र का ऊपर जाने का काल और चमर का नीचे जाने का काल ये दोनों काल समान हैं और सब से कम हैं। तथा शक्र का नीचे जाने का काल और वज्रका ऊपर जाने का काल ये दोनों काल समान हैं और जभन आज भरतां अधिपु छे. (एयस्स णं भंते ! वज्जस्स वज्जाहिवइस्स, चमरस्सय असुर्रिदस्स असुररण्णो, ओवयणकालस्स, उप्पयणकालस्स कयरे कयरेहिंता अप्पा वा बहुआ वा, तुल्ला वा, विसेसाहियाचा ?) हे लहन्त ! ना वळधियति ईन्द्रना (શક્રેન્દ્રના) અને અસુરેન્દ્ર અસુરરાજ ચમરના ઉર્ધ્વગમનકાળ અને અધોગમન કાળની તુલના કરવામાં આવે, તે તે ત્રણમાંથી કા કાળ કોના કરતાં ચૂન છે, કયે કાનાથી વધારે છે, કયા કાળ કેાની ખરાખર છે અને કયે કેના કરતાં વિશેષાધિક છે? ( गोयमा !) हे गौतम! (सक्क्स्स य उप्पयणकाले, चमरस्स य ओवयणकाले एएणं दाणि वि तुल्ला सव्वत्योवा, सक्कस्स य ओवयणकाले, वज्जस्स य उप्पयणकाले एसणं दाणि वि तुल्ले संखेज्जगुणे) हे गौतम! शो 'गभन કાળ અને ચમરના અદ્યોગમન કાળ, એ બન્ને સમાન છે અને સૌથી ન્યૂન છે. તથા શકને ધોગમન કાળ અને વજ્રના ઉર્ધ્વગમનકાળ પણ સરખા છે અને સખ્યાત ગણા છે. ( चमरस्स य उपयणकाले वज्जस्स य ओवयणकाले एस दोण्द वि तुल्ले