________________
४८१
प्रमेयचन्द्रिका टी. श, ३ उ२ . ११ शक्रचमरयोर्गतिनिरूपणम् स्य भदन्त ! वज्रस्य चाधिपस्य, चमरस्य च अनुरेन्द्रस्य अम्मरराजस्य अव पतनकालस्य च उत्पतनकालस्य च कतरे कतरेभ्योऽल्पावा, बहुका वा विशेषाधिका वा ? गौतम ! शक्रस्य च उत्पतनकालः, चमरस्य च अवपतनकालः एतौ द्वौ अपितुल्यौ, सर्वस्तोको, शक्रस्य च अवपतनकालः' वज्रस्य च उत्पतनकालः, एतौ द्वौ अपि तुल्यौ संख्येयगुण, चमरस्य च उत्पतनकालः, वज्रस्य च aananta: एतौ द्वौ अपि तुल्य विशेषाधिकौ ॥ ० ११॥
पाधिक है। (एयस्स णं भंते । वज्रस्स वज्जाहिवइस्स, चमरस्स ग्र असुरिंदरस असुररण्णो, ओवयणकालस्स, उप्पयणकालस्स करे करेहितो अप्पा वा चहुआ वा, तुल्ला वा, विसेसाहिया वा ?) हे भदन्त ! वज्र का वज्राधिपति इन्द्र का और असुरेन्द्र असुरराज चमर का इन सब का नीचे जाने का काल, और ऊपर जाने का काल, इनमें कौन सा काल किससे अल्प है कौन सा काल किससे अधिक है, कौनसा काल किससे तुल्य है और कौनसा काल किससे विशेषाधिक है ? (गोयमा ! सक्क्स् य उप्पयणकाले, चमरस्स य ओचयणकाले एएणं दोणि वितुल्ला सव्वत्योचा, सक्क्स्स य ओवयणकाले, वज्रस्स य उपकाले एस णं दोषिया वि तुल्ले संखेज्जगुणे) हे गौतम! शक्र का ऊपर जाने का काल और चमर का नीचे जाने का काल ये दोनों काल समान है और सब से कम है । तथा शक्र का नीचे जाने का काल और वज्रका ऊपर जाने का काल ये दोनों काल समान हैं और गमन आज श्रतां व्यधि छे. (एयस्स णं भंते । वज्जस्स वज्जादिवइस्स, चमरस्सय अरिदस्स असुररण्णो, ओवयणकालस्स, उप्पयणकालस्स कयरे क्यरेहिंता अप्पा वा बहुआ ना, तुल्ला वा, विसेसाहियावा ?) हे लहन्त ! ना वळधिपति इन्द्रना (શક્રેન્દ્રન) અને અસુરેન્દ્ર અસુરરાજ ચમરના ઉધ્વગમનકાળ અને ધગમત કાળની તુલના કરવામાં આવે, તે તે ત્રણમાંથી કર્યો. કાળ કોના કરતાં ન્યૂન છે, કયે કાનાથી વધારે છે, એ કાળ કાની બરાબર છે અને કયે કેના કરતાં વિશેષાધિક છે ? (गोपमा !) हे गौतम! (सक्क्स्स य उपयणकाले, चमरस्स य ओवयणकाले एएणं दाणि वि तुला सव्वत्थोवा, सक्कस्स य ओवयणकाले, चज्जरस य उपयणकाले एसणं दाणि वि तुल्ले संखेज्जगुणे) हे गौतम! शो 'गमन કાળ અને ચમરને ધોગમન કાળ, એ અને સમાન છે અને સૌથી ન્યૂન છે. તા શુક્રના અધોગમન કાળ અને વજને ઉર્ધ્વગમનકાળ પશુ સરખ છે અને સખ્યાત ગણા છે. (चमरस्स य उप्पयणकाले वज्जस्स य ओवयणकाले एस दोह व तुल्ले