________________
प्रमेयचन्द्रिका टीका श. ३ उ. २ सू. १ भगवत्समवसरणम् चमरनिरूपणश्च ३४५.
दिव्वाईँ भोगभोगाई ' दिव्यान् भोगभोग्यान् 'भुजमाना ' भुञ्जाना : 'विहरित' विहर्तुम् न तु हठात् विहर्तुं समर्थाः । ' अहणं' अथ यदि खलु 'ताओ अच्छराओ' ताः अप्सरसः 'नो आढायंति' नो आद्रियन्ते आदरं न कुन्ति' नो 'परियाणंति ' परिजानन्ति स्वामित्वेन नाङ्गीकुर्वन्ति तदा 'नो णं पभू' नैव खलु प्रभवः समर्थाः ते असुरकुमारा देवा' 'ताहि अच्छराहिं सर्द्धि' ताभिः अप्सरोभिः सार्द्धं 'दिव्वाइ भोगभोगाइ ' दिव्यान भोगभोगान् 'भुंजमाणा' भुखाना: 'विहरितए' विहर्तुम् (नैव समर्था भवन्ति इति पूर्वेणान्वयः ) भन्ते भगवान् तेषामसुरकुमाराणां सौधर्मकल्पपर्यन्ते पूर्वोक्तरीत्या गमनकारणं प्रतिपाद्योपसंहरति ' एवं खलु गोयमा ! ' इत्यादि । हे गौतम ! एवं खलु पूर्वोक्तमयोजन मुद्दिश्य असुरकुमारा देवा: ' सौहम्मं ' सौधर्मे 'कप्पं' कल्पं 'गया य' गताथ 'गमिस्संति य' गमिष्यन्ति च ॥ ० १ ॥
"
असुरकुमारदेवानामुत्पातक्रियावर्णनम्
मूलम् - " के इयकालस्स णं भंते! असुरकुमारा देवा उड उप्पयन्ति, जाव - सोहम्मं कप्पं गया य गमिस्संति य ? गोयमा ! अनंताहिं उस्सप्पिणीहिं, अणंताहिं अवसप्पिणीहिं समइकंताहिं, अत्थिणं एसभावे लोयच्छेरयभूए समुपज्जइ, जेणं असुरकुमारा भोगने योग्य भोगोको 'णो णं भुंजमाणा विहरितए' भोगनेके लिये समर्थ नहीं हो सकते हैं । अन्त में अब भगवान उन असुरकुमार देवों का इस प्रकार से सौधर्म स्वर्ग में जाने का कारण प्रतिपादित कर उपसंहार करते हुए गौतम से कहते है ' एवं खलु गोयमा । असूर - कुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य' हे गौतम ! यही कारण है कि वे असुरकुमार देव सौधर्म कल्पमें जाते है, पहिले गये है और आगे भी वहीं पर जायेंगे ॥ सू० १ ॥
दिव्य, “भोगभोगाईं” लोगवा येश्य लोगोने "णो णं भुजमाणा विरित्तए" ઉપભોગ કરી શકતા નથી. આ રીતે અસુરકુમાર દેવોના સૌધમ દેવલેાક સુધી ગમનનું भारषु अतावीने महावीर प्रभु छे “ एवं खलु गोयमा ! असुरकुमारा देवा सोहम्मं कप्पं गया य गनिस्संति य" हे गौतम! ते अरो असुरनुभार देवो સૌધર્માં કલ્પમાં જતા હતા, જાય છે અને વિષ્યમાં પણ જશે. ॥ સૂ॰ ૧ ॥