________________
-
३९२
भगवतीमत्र देवीनाश्चाधिपतित्व परिपत्यं स्वामित्वं भवत्वं पोषकत्वं कुर्वन्तम् इतिसंग्रामम् । तदुक्तम्-'तत्य बत्तीसाए विमाणावाससयसहरसाणं, चउरासीए सामाणिय साहस्सीणं, तायत्तीसाए तायतीसगाणं, चउण्डं लोगपालाणं, सत्तण्ड अणियाणं, सत्तण्डं अणियाहिबईणं, चउण्डं चउरासीणं आयरक्रवदेवसाहस्सीण, अन्नेसिंच वणं सोहम्मकप्पयामीणं वेमाणियाणंदेवाणं य देवीणं य आहेव कुब्वेमाणे ति । भोगभोगाई' भोगभोगान् 'अॅनमाणं' मुआनं शकचरणयुगलं निजमस्तकोपरि 'पासइ' पश्यति 'पासिता' दृष्ट्वा च 'इमेयारूवे' अयम् एतदूपोऽग्रेऽधुनैव वक्ष्यमाणस्वरूपः 'अज्झथिए' आध्यात्मिकः आत्मगतः 'चितिए' चिन्तितः चिन्तनविषययीकृतः 'पस्थिए' मार्यितः 'कप्पिए' कल्पितः 'मणोगए' मनोगतः मानसिकः 'संकप्पे' संकल्पः विचारः 'समुपज्झित्या' समुदपद्यत समुत्पन्नः तदेव दर्शयति 'के सण एस' का स खलु एपः 'अपत्थिअपत्थए' अमा. अमला, अप्सरा, नवमिका, और रोहिणी इन आठ अग्नमहिपियोंका तथा और भी अन्य देवोंका एवं देवियोका अधिपतित्व, पौरपत्य, स्वामित्व, भर्तृत्व, पोषकत्व करते हुए ऐसे इन्द्रको उस चमरेन्द्रने देखा" इस पाठको संग्रह किया गया हैं । तात्पर्य कहनेका यह है, कि इन समस्त पूर्वोक्त विशेषणों से विशिष्ट इन्द्रको उस चमरेन्द्र ने अपने मस्तक ऊपर चरणयुगल रखे हुए देखा। 'पोसित्ता' इस प्रकार से इन्द्र को अपने से बडा देखकर-अर्थात् उसके चरण युगल अपने मस्तकके ऊपर विहार कर उसे अपने आत्मगौरव में ढेम पहुँची-अतः उसे 'इमेयारूवे' यह अग्रे वक्ष्यमाण-इस तरहका 'अज्झथिए' आध्यात्मिक-आत्मगत, 'चिंतिए' चिन्तित चिन्तनका विषय· भूत, 'पत्थिए' प्रार्थित 'कप्पिए' कल्पित, "मणोगए' मनोगत-मानसिक संकप्पे' संकल्प-विचार 'समुपज्झित्था' उत्पन्न हुआ । केस નવમિકા અને રોહિણી એ આઠ પટ્ટરાણીઓની તથા બીજા પણ ઘણા દેવ દેવીઓને અધિપતિત્વ, પરિપત્ય, સ્વામિત્વ, ભર્તૃત્વ, અને પોષકત્વ કરતા કેન્દ્રને તેણે જે કહેવાનું તાત્પર્ય એ છે કે ઉપરોક્ત વિશેષાવાળા શકેન્દ્રને તેણે પોતાના કરતાં હશે सानलया. 'पासित्ता' सारी पाताना भरत ५२ अन्न यर|| राजीन सा તે કેન્દ્રને જોઈને પોતાના કરતા ઊંચે સ્થાને રહેલા કેન્દ્રને જોઈને તેનું અભિમાન वायतथी 'इमेयारवे' तेन नीय प्रमाणे 'अज्झथिए त्या माध्यामि [भामગતો ચિહ્નિત ચિત્તનને વિષય બનેલી પ્રાતિ, કલ્પિત, મને ગત (માનસિક સંકલ્પ Giva थयो भन्ने वियार थयो ते नायना 'स्त्रीमा मताव्यु-'के सणं.