________________
प्रमेयचन्द्रिका टी. श. ३ उ २ सू. ९ शक्रस्य विचारादि निरूपणम् ४४९ किश्चिदधिकः प्रार्थितः-निर्णेतु-मिच्छया ईष्टरूपेण स्वीकृतः पुप्पित इव विकसितः, तदनु कल्पितः स एव विचारः चमरोत्पतनविषयकनिश्चयो, व्यवस्थितः पल्लवितइव दृढीभूतः, ततः मनोगतः मनसि दृढरूपेण स्थिरीभूतः संकल्पो विचारः समुदपद्यत-समुत्पन्नः इत्याशयः ।
संकल्पस्वरूपमाह-'नो खलु पभू' इत्यादि । नो, नहि किल स्वयं प्रभुः शक्तः 'चमरे अमरिंदे, असुरराया' चमरः असुरेन्द्रः, असुरराजः 'नो खलु समत्थे चमरे असुरिंदे असुरराया' नैव खलु स्वयं समर्थः, संगतः अर्थः प्रयोजनं यस्य स संगतप्रयोजनः चमरः असुरेन्द्रः अमुरराजः, 'नो खलु
विसये नैव खलु विषयः स्वरूपयोग्यता 'चमरस्स' चमरस्य 'असुरिंदस्स' __ असुरेन्द्रस्य 'असुररणो' असुरराजस्य 'अप्पणों' आत्मनः 'निस्साए' निश्रया
अंकुर की तरह वह और अधिक विकसित हुआ-इस कारण उसे प्रार्थित प्रकट किया गया है । कल्पित उसे इसलिये कहा गया है कि वही विचार चमरोत्पतनविपयक निश्चय में पल्लवित हुए अंकुर की तरह दृढीभूत हो गया-तय वह मनमें दृढरूपसे स्थिरीभूत होकर उत्पन्न हुआ-अतः उसे मनोगत कहा गया है । शक्रके मनमें कैसा क्या संकल्प हुआ-इस बात को स्पष्ट करने के लिये प्रभु कहते हैं 'नो खलु पभु' इत्यादि-'चमरे असुरिदे असुरराया नो खलु पभू' उस शक्रने ऐसा विचार किया कि-असुरेन्द्र असुरराज चमर स्वयंसमर्थ नहीं है 'नो खल समत्थे चमरे असुरिंदे असुरराया' असुरेन्द्र असुरराज चमर समर्थ संगत प्रयोजनवाला नहीं हैं, 'नोखलु विसए चमरस्स असुरिंदस्स असुररपणो असुरेन्द्र असुरराज चमर के ऐसी स्वरूप योग्यता भी नहीं है जो वह 'अप्पणो निस्साए' अपनी निज અંકુરની જેમ તે વિચાર વધારે વિકસિત થયે અને એ રીતે તે વિચાર વધારે નિશ્ચિત અને ઈષ્ટ ખપે, તેથી તેને પ્રાર્થિત કહ્યો છે. તે વિચારને કાલ્પનિક કહેવાનું કારણ એ છે કે ચમરે જે ઉત્પાત મચાવ્યું તેના કારણની કલ્પના તે વિચાર દ્વારા કરવામાં આવી છે, અને તે વિચારને મને ગત એ કારણે કહ્યો છે કે તે વિચાર બીજા કોઈની પાસે પ્રકટુ કરાયે ન હતે-તેને મનમાં જ દઢ થ હતો શકના મનમાં શે વિચાર ઉત્પન્ન થયા તે હવે મહાવીર પ્રભુ ગૌતમ પાસે પ્રકટ કરે છે–
'चमरे अमुरिंदे. असुरराया नो खलु पभू' असुरेन्द्र असुर२००४ यम२ मेj ४२पाने शतमान नथी. 'नो खल समत्थे चमरे असुरिंदे असुरराया' असुरेन्द्र અસુરરાજ ચમર પિતાની જાતે જ પોતાની શકિતના જોરે આમ કરવાને સમર્થ નથી. 'नो खलु चिसए चमरस्स असुरिंदस्स असुपरण्णो अप्पणो निस्साए उट्ठ उप्प