________________
४५३
प्रमेयचन्द्रिका टीका श. ३ उ. २ सू. ९ शक्रस्य विचारादिनिरूपणम् यत्रैव यस्मिन्नेव स्थाने यावत्करणात् व्यतिव्रजन यत्रैव जम्बूद्वीपो द्वीपः, भारतं वर्षम् संसृमारपुरं नगरम् अशोकवनखण्डम् उद्यानम् इति संग्राह्यम् । 'असोगवर पायवे' अशोकवरपादपः 'जेणेव ममं अंतिए ' यचैव यस्मिन्नेव स्थाने मम अन्तिकम् सामीप्यम् 'तेणेव ' तत्रैव तस्मिन्नेव प्रदेशे स्थाने वा 'उवागच्छ ' उपागच्छति, उपागत्य च 'ममं' मम 'चउरंगुलमसंपत्तं' चतुरझुलमसंप्राप्तम् मम स्थानात् चतुरङ्गलिदूरस्थितं ' वज्ज' वनम् 'परिसाहरड़ ' प्रवि संहरति प्रतिगृह्णाति आदते 'अवियाई मे' अपि च मम 'गोयमा' हे गौतम! 'मुहिंबा' मुष्टिवातेन 'केसम्गे' केशाग्राणि 'वीइत्या' अवीजयत् अर्थात् अति वेगवत्या मुष्टया संसक्ताङ्गलिरूपया झटिति वज्रमतिग्रहणसमये संजातपवनेन मम केशाग्राणि कम्पयत्तिस्म, 'तएणं से' ततः चन्नमतिसंहरणानन्तरं खलु सः बीचों बीच से चलकर वह शक 'जाव जेणेव' यावत् जहाँ पर 'असोगवरपायवे' उत्तम अशोक वृक्ष था और 'जेणेव ममं अंतिए' जहां पर मैं था मेरी समीपता थी - ' तेणेव उवागच्छद्द' वहीं पर आया । यहां 'यावत्' शब्द से चलते२ वह जहां जंबूद्वीप नामका द्वीप भारत वर्ष, सुंखुमारपुर नगर, अशोक वनखंड नामक उद्यान, 'इस पाठ को ग्रहण हुआ है। वहां आकर के 'ममं चउरंगुलमसंपत्तं, हे गौतम! मेरे स्थान से चार अंगुलकी दूरी पर रहे हुए 'वज्जं, वज्रको उस शक्रने 'पडिसाहरइ' पकड लिया । अवियाई, पकडते समय जो बात और हुई वह 'गोयमा' हे गौतम ! इस प्रकारसे है जब उसने वज्रको पकड़ा तब उसने 'मुट्टिवाएणं' मुष्टिकी वायु से 'मे' मेरे 'केसग्गे' केशाग्रों-चालों की नोकों को 'वीइत्था' हिलादिया जैसे पंखाकी हवा न कर दी हो ऐसी हवा निकली-सो वे उससे
द्वीप समुद्रोनी वरयेथी पसार थाने 'जाव जेणेत्र असोगनरपाय वेश् यावत नयां श्रेष्ठ श्मशोऽवृक्ष नी नीचे 'जेणेत्र ममं अंतिए नया हु तपस्या ४री रहे । इतेा त्यां ते भारी पासे 'उत्रागच्छइ’भ्भाव्यो. अड्डी 'जाव' पहथो मे ताववामां आव्यु छे यूद्धीय નામના દ્વીપના, ભારતવષઁમાં આવેલા સુસુમારપુર નગરના અશેક વનખંડ નામના ઉદ્યાનમાં આવેલા અરાકવૃક્ષ નીચે મહાવીર ભગવાનની પાંસે તે શક્રેન્દ્ર આવ્યો ત્યાં भावीने 'वज्ज' तेथे १००ने 'पाडिसाहरइ' पडी सीधु'. 'गोयमा' हे गौतम !
4
अवियाई मुट्ठित्राणं मे केसग्गेवीइत्था' तेथे न्यारे भने पछडी सीधु त्यारे તેની મુટ્ઠીમાંથી નીકળેલા વાયુએ મારા કેશાચોને કપાવી દીધા. છે કે જયારે તેણે વજાને પકડીને ઘણા જોરથી મુઠ્ઠી બંધ
કહેવાનું તાત્પર્ય એ કરી દીધી, ત્યારે તેની