________________
प्रमेयचदिन्का टीका श.३ उ. २ सू. ९ शक्रस्य विचारादिनिरूपणम् ४५७ -ओहिं' यावत् अवधि 'पउंजामि' प्रयुजे अवधिज्ञानोपयोगम् अहं कृतवान् यावकरणात नो खलु चमरः समर्थः इत्यारभ्य नान्यत्र अर्हतोवेति मध्यम् ऊर्ध्वमुत्पतति यावत् सौधर्मः कल्पः इत्यन्तं संग्राह्यम् । 'देवाणुप्पिए' देवानुपियान भगवतो भवतः 'ओहिणा' अवधिना अवधिज्ञानेन 'आभोएमि' आभोगयामि परिपश्यामि, परिदृश्य च । हा! हा ! अहो ! हतोम्हि' हा ! हा ! अहो इति महाखेदं हतोऽस्म्यहम् वज्रप्रक्षेपेण भगवतोऽत्याशातनां सम्भाव्या नितान्तखेदेन हाहाकारं कुर्वन भयभीतः सञ्जातः 'त्तिकट्ठ' इतिकृत्वा भगवतोऽ'असुरिंदे असुरराया चमरे नो खलु पभू 'असुदेन्द्र असुरराज चमर स्वयं समर्थ नहीं है यहां से लेकर तहेव जाव ओहिं पउंजामि' यहां तक को पाठ शक्र के विचाररूप में ग्रहण करना चाहिये। यहां यावत् पद से 'नो खलु चमरः समर्थः' यहां से लगाकर 'नान्यत्र अहतोवा, अर्हचैत्यानि या अनगारान् वा भावितात्मानो निश्रया उर्व उत्पतति यावत् सौधर्मत्कल्प:' यहां तक का पाठ ग्रहण किया गया है । इस प्रकार विचार करके जब इन्द्रने अपने अवधिज्ञान का उपयोग किया-तब वह प्रभु से कहता है कि हे भदंत ! मैंने 'ओहिणा' अवधिज्ञान के द्वारा 'देवाणुप्पिए आभोएमि' आप देवानुप्रिय को देखा देखकर 'हा! हा! अहो हतोऽम्हि त्तिक ताए उकिट्ठाए जाव जेणेव ___'अमरिंदे असुरराया चमरे नो खलु पभू' · मसुरेन्द्र असु२२४०४ यभर पाते १ मेट समय नथी' त्यांची श३ ४ाने 'तहेव जाव ओहिं पउंजामि' सुधाना પાઠ શક્રને આવેલો વિચાર દર્શાવે છે અહીં ‘નાત્ર પદથી જે સૂત્રપાઠ ગ્રહણ કરાણે છે તેને સારાંશ નીચે પ્રમાણે છે-ચક્ર પિતે તેના પિતાના સામર્થ્યથી સૌધર્મ દેવલોક સુધી આવી શકવાને સમર્થ નથી. અહંત ભગવાન અથવા અહંત ચત્ય અથવા ભાવિતા મા અણગાર સિવાય બીજા કેઈની પણ નિશાથી [આશ્રયથી] સૌધર્મ દેવક સુધી તે આવી શકે જ નહીં. આ પ્રમાણે મનમાં નિશ્ચય કરીને જ્યારે તેણે અવધિज्ञानयी नयु त्यारे २ न्यु ते सूत्रधार तेन भुणे ४८ ४२ छे 'ओहिणा देवाणुप्पिए आभोएमि' देवानुप्रिय ! भवधिज्ञानयी में मापन नया, मेट મને અવધિજ્ઞાનથી જાણવા મળ્યું કે આપની નિશ્રાથી ચમરેન્ડે સૌધર્મદેવલેકમાં આવીને મારું અપમાન કર્યું હતું. ત્યારે મને ઘણે ખેદ થયો. આપની નિશ્રામાં રહેલ ચમર પર વજ છેડીને આપની અશાતના કરવા માટે મને ઘણું દુઃખ થયું. અને माश भुममाथी मा २। नीजी ५७। 'हा ! हा! अहो तोम्हि मरे ! मा ते मारे मन ययो. ९३ भाई भाषा मन्यु ' 'तिकट्ट' मेवा विद्यार