________________
-
४६८
भगवतीको हे भगवन् , तत् केनार्येण केन मकारेण 'नाव गिदित्तए' यावद-ग्रहीतुम् । 'अर्यात् लोके हि पक्षिप्तं गजन्तं च लोप्ठादिकपुद्गलम् अनुएत्य गच्छापि पुरुपस्तं प्रहीतुं शक्तः, इति दृश्यते अतो देवः कर्य ग्रहीतुं शक्नोति, येन शक्रेण वजं भक्षिप्त प्रतिसंहतच ? चमं चेद् गृहीतं तर्हि चमरस्तेन यस्मान्न गृहीतः ? इति गौतमस्य प्रश्नः यावत् करणात् पूर्वमेव पुदलं क्षिपवा प्रभु स्तमेव भनुपर्यटय इति संग्राह्यम्, भगवानाइ 'गोयमा! इत्यादि । हे गौतम ! 'पोग्गलेणं' पुद्गलः खल 'विक्खित्ते समाणे विक्षिप्तः मसित सन् 'पुवामेव' पूर्व मेव प्रथममेव 'सिग्धगई भवित्ता' शीघ्रगतिः भूस्खा 'तो पच्छा मंदगई भवइ' पचाव मन्दगतिर्भवति, किन्तु 'देवेणं' देवस्तु खलु केणटेणं भंते । हे भदन्त ! लोक में तो ऐसा देखा जाता है कि पूर्वमें फेके गये लोष्टादिक पुदगलको उसके पीछे जाकर भी फेंकने वाला व्यक्ति नहिं पकड़ सकता है, तो फिर देव उस पहिले फेके गये पुद्गल को उसके पीछे जाकर कैसे पकड सकता है? यदि शक्र ने चमरके पीछे फेंका गया वज़ उसे पीछे जाकर पकड लिया यह आप कहते हैं तो फिर जिस प्रकार वज्रको इन्द्रने पकडलिया उसी प्रकार से पीछे जाकर असुर को क्यों नहीं पकडा ? इस प्रकार गौतम के प्रश्नका समाधान करने के निमित्त प्रभु गौतम से कहते हैं 'गोयमा!' हे गौतम ! 'पोग्गलेणं विक्खित्ते समाणे' पुद्गल जय फेका जाता है तय यह 'पुच्चामेव' पहिले 'सिग्घगई भवित्ता' शीघ्रगतिवाला होकर 'तओ पच्छा मंदगई भवई' पश्चात् मन्दगतिवाला हो जाता है स्वाभी पूछे छे.-'से केणणं भंते 'त्यादि-मा पारने प्रश्न नपार्नु र નીચે પ્રમાણે છે-સામાન્ય રીતે એવું જોવામાં આવે છે કે પથ્થર આદિ વસ્તુને હાથથી
કયા પછી, ફેકનાર વ્યકિત તેની પાછળ જઈને તેને પાછું પકડી લઇ શકતી નથી. તે દેવે કેવી રીતે કે કેલા પુદગલની પાછળ જઈને તેને પકડી લઈ શકતા હશે ? જે ચમરની પાછળ છેડેલા વજને પીછો પકડીને કેન્દ્ર તે વજનું પ્રતિસંહરણ–પાછુ પકડી શકો, તે શા કારણે શકે છે પિતે જ ચમરને પીછે પકડીને ચમરને પકડી ન પાકે ગૌતમ સ્વામીના આ પ્રશ્નનું સમાધાન કરવાને માટે મહાવીર પ્રભુ નીચે પ્રમાણે वाम माये-'गोयमा !' 3 गौतम ! 'पोग्गलेणं विक्खित्ते समाणे न्यारे
वाम मा छे त्यारे 'पुवामेव सिग्धगई भवित्ता' पडसा तो त प्रतिपाणु उराय छ, 'तओ पच्छा मंदगई भवई' प! पायी नी गति म या