________________
म. टीका श. ३ उ.२ सू.८ शक्रस्य वजमोक्षणभगवच्छरगागमननिरूपणम् ४३९ खलु स्वेदो न भवतीति दर्शयितुं कक्षागतस्वेदमिवेत्युक्तम् तथा च अतिशयभयवशात् कक्षागतस्वेदमित्र 'विणिम्मुअमाणे विनिर्मुश्चन् 'ताए उकिट्ठाए' तया कयाऽपि विलक्षणया उत्कृष्टया उत्कर्षवत्या 'गत्या' इति यावत्पदसंग्राह्य विशेज्येणान्वयः 'जाव-तिरियमसंखेजाणं' यावत्-तियंगसंख्येयानाम् , यावत्करणात् पूर्वोक्तया त्वरीतया चपलया इत्यारभ्य देवगत्या इत्यन्तं संग्राह्यम् । 'दीवसमुदाणं' द्वीपसमुद्राणाम् 'मज्ज्ञ मज्झेणं' मध्यं मध्येन 'वीईवयमाणे' व्यतिव्रजन व्यतिक्रामन् 'जेणेव' यत्रैव यस्मिन्नेव प्रदेशे 'जंबूदीवे' जम्बूद्वीपः 'जाव-जेणेव असोगवरपायवे' यावत् यत्रैव अशोकवरपादपः, यावत्पदेन
वैक्रिय शरीर होने के कारण उनके पसीना नहीं आता है फिर भी उसकी अवस्था में भयान्वितता प्रकट करने के लिये ऐसा कह दिया गया है कि मानों उसे कांखों में पसीना सा उस समय आ गया था, इस तरह को स्थिति से युक्त हुआ वह 'ताए उकिट्टयाए' उस उत्कृष्ट गति द्वारा-अत्यंत उतावली से युक्त गमनक्रिया द्वारा-'जाव तिरियमसंखेजाणं दीवसमुद्दाणं मज्ज मज्झेणं वीइवयमाणे २' यावत् तिर्यक् असंख्यात योजनोतक फैले हुए असंख्यात द्वीप समुद्रों के योच से होकर जाता २ 'जेणेव जयू दीवे जाव जेणेव असोगवरपायवे' जहां पर जंबूद्वीप था और यावत् उसमें जहां पर उत्तम अशोक का वृक्ष था एवं 'जेणेव ममं अंतिए' जहां पर मैं था 'तेणेव उवागच्छई' वहां पर आया ! यहां पर यावत् शब्द से 'दीवे भारहे वासे, सुसुमारपुरे नयरे, असोगवणसंडे उजाणे' इन पदोंका ग्रहण
ભયભીત હાલત પ્રકટ કરવા માટે એવું કહ્યું છે કે તેની બગલમાંથી જાણે કે પરસેવો
टपा जाय. मा १२नी भय४२ परस्थितिमा भूया यभ२ ताए उक्किट्टयाए' तेनी 2 गतिथी 'जाव तिरियमसंखेज्जाणं' दीवसमुदाणं मज्झं मज्झेणं वईि. वयमाणे२' ति२७ असभ्यात यौन पर्यन्त सायेा द्वीपसमुद्रानी वश्यथा Gsat ss! 'जेणेच जंबूदीवे जाव जेणेव असोगवरपायवे' या भूदीप હતું, તેમાં જ્યાં ભરતક્ષેત્ર હતું, તેમાં સંસમારપુર નગરના અશોકવન ખંડ નામના ઉદ્યાનમાં આવેલ જે અશોકવૃક્ષ નીચે હું (મહાવીર પ્રભુ) તપસ્યા કરતા હતા, ત્યાં भारी पासे 'तेणेव उवागच्छह ते मान्य. त्या मानाने 'भीए' सयलात