________________
म.टीका श.३ उ.२ स. ८ शक्रस्य वज्रमोक्षणभगवच्छरणागमन निरूपणम् ४२९ रिंदे, असुरराया तं जलंतं, जाव-भयंकरं वज्जमभिमुह
आवयमाणं पासइ, पासित्ता झियाइ, पिहाइ, पिहाइ, झियाइ, झियावित्ता पिहाइत्ता तहेव संभग्गमउडविडए, सालंवहत्थाभरणे, उड़पाये, अहोसिरे, कक्खागयसेअंपिव विणिम्मयमाणे विणिम्मुयमाणे, ताए उकिटाए, जाव तिरियमसंखेज्जाणं दीव समुदाणं मज्झं मझेणं वीईवयमाणे२ जेणेव जंबूदीवे, जावजेणेव असोगवरपायवे, जेणेव मम अंतिए तेणेव उवागच्छइ, भीए, भयगग्गरसरे 'भगवं सरणं' इतिवुयमाणे ममं दोण्हं वि पायाणं अंतरंसि झत्ति वेगेण समोवडिए ॥ सू० ८॥
छाया-ततः खलु स शक्रो देवेन्द्रः, देवराजस्ताम् अनिष्टां यावत्-अमणामाम् अश्रुतपूर्वा परुषां गिरं श्रुत्वा निशम्य आमुरुप्तः, यावत् मिसमिसयन् त्रिवलिको भृकुटी ललाटे संहत्य चमरम् अमरेन्द्रम् अमुरराजम् एवम् अवादीत् 'तए णं से सक्के' इत्यादि ।
सूत्रार्थ-(तए णं से सक्के देविंदे देवराया) तब वह देवेन्द्र देवराज शक्र (तं अणिठं जाव अमणामं असुयपुत्वं फरुसं गिरं सोचा निसम्म) उसके उन अनिष्ट यावत् मनको न रुचने वाले अश्रुतपूर्व कठोर वचनों को सुनकर और उन पर अच्छी तरह से ध्यान देकर अथवा उन्हें अच्छी तरह से ध्यान में लेकर (आसुरुत्ते) उसी समय एकदम क्रोधयुक्त हो गया (जाव मिसिमिसेमाणे) यावत् मिसमिसाते हुए उसने (तिवलियं भिउडिनिडाले साहटु चमरं असुरिंदं
'तएणं से सक्के' या
सूत्राथ:- (तएणं से सक्के देविंदे देवराया) हेवेन्द्र, ३१२०४ २४, (तं अणि8 जाव अमणाम अमुय पुव्वं फरुसं गिरं सोचा निसम्म) तना त અનિષ્ટથી લઈને અરુચિકર પર્યન્તના વિશેષણવાળાં, પૂર્વે કદી પણ ન સાંભળવામાં આવ્યા હોય એવા કઠેર શબ્દોને સાંભળીને અને તેને સારી રીતે મનમાં ઉતારીને (आसुरुत्ते ) मे सभये अतिशय पायमान थयो. ( जाब मिसमिसेमाणे) पया धुपा वा यन तेथे (विवलियं मिउडि निडाले साइटु चमरं अमुरिद