________________
प्रमेयचन्द्रिका टीका श. ३ उ. २ . १ भगवत्समवसरणम् चमरनिरूपणश्च ३१ दिours भोगभोगाई'' दिव्यान् भोगभोग्यान् 'भुंजमाणा' भुआना 'विहरितए' विहर्तुम् न तु हठात् विहर्तु समर्थाः । ' अहणं' अथ यदि ख 'ताओ अच्छराओ' ताः अप्सरसः 'नो आढायंति' नो आद्रियन्ते आदरं न : र्वन्ति' नो 'परियाणंति' परिजानन्ति स्वामित्वेन नाङ्गीकुर्वन्ति तदा 'नो
भू' नैव खलु प्रभवः समर्थाः ते अमरकुमारा देवाः 'ताहिं अच्छराहिं स ताभिः अप्सरोभिः सार्द्ध 'दिव्वा भोगभोगाई' दिव्यान भोगभोगान् 'भु' माणा' भुञ्जानाः 'विरित्तए' विहर्तुम् (नैव समर्था भवन्ति इति पूर्वेणान्वयः भन्ते भगवान् तेषामसुरकुमाराणां सौधर्मकल्पपर्यन्ते पूर्वोक्तरीत्या गमनकार प्रतिपाद्योपसंहरति 'एवं खल्ल गोयमा । ' इत्यादि । हे गौतम । एवं र पूर्वोक्तप्रयोजनमुद्दिश्य असुरकुमारा देवाः 'सौहम्मं सौधर्मे 'कप्पं' व 'गया य' गताथ 'गमिस्संति य' गमिष्यन्ति च ॥ सू० १ ॥ असुरकुमार देवानामुत्पातक्रियावर्णनम्
6
मूलम् – “केवइयकालस्स णं भंते! असुरकुमारा देवा उ उप्पयन्ति, जाव - सोहम्मं कप्पं गया य गमिस्संति य ? गोयम अणंताहिं उस्सप्पिणीहिं, अणंताहिं अवसप्पिणीहिं समइकंत अस्थिणं एसभावे लोयच्छेरयभूए समुपज्जइ, जे पणं असुरकुमा भोगने योग्य भोगोको 'णो णं भुंजमाणा विहरित्तए' भोगनेके समर्थ नहीं हो सकते हैं । अन्त में अब भगवान उन असुरकु देवों का इस प्रकार से सौधर्म स्वर्गमें जाने का कारण प्रतिपादित उपसंहार करते हुए गौतमसे कहते है ' एवं खलु गोयमा । अ कुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य' हे गौतम ! ₹ कारण है कि वे असुरकुमार देव सौधर्म कल्पमें जाते है, पहिले है और आगे भी वहीं पर जायेंगे || सू० १ ॥
दिव्य, "भोगभोगाई" लोगवना योग्य लोगोंनी "णो णं भुजमाणा विहरित ઉપલેાગ કરી શકતા નથી. આ રીતે અસુરકુમાર દેવોના સૌધમ દેવલેજં સુધી ગ अशशु तावीने महावीर प्रभु ! छे है "एवं खलु गोयमा ! असुरकुमारा द सोहम्मं कप्पं गया य गनिस्संति य" हे गौतम! तेरो मसुरसुभार સૌધ કલ્પમાં જતા હતા, જાય છે અને ભવિષ્યમાં પણ જશે. 1 સૂ॰ ૧ u