________________
३५८
-
भगवतीमधे अनो' फूटाफारशालाहटान्तो भणितव्यः फूटाकारणाला रटान्त तृतीय शतकस्य प्रथमोधेशके गानेन्द्रपकरणे प्रतिपादितएवेति तत पवावगन्तव्यः । यावत् करणात् नायविधि समृद्धयादि संग्राणम् । द्वात्रिंशत् विधं नाटयम् उपदर्य स्वस्थानं गतः ॥१०२॥
चमरेन्द्रस्य पूर्वभवनाति-पग्रज्या-पादपोपगमनवक्तव्यतामस्तावः
मूलम्-"चमरे णं भंते ! असुरिदेणं असुररणा सा दिवा देविड्डी, तं चेव जाव-किपणा लद्धा, किण्णा पत्ता, किण्णा अभिसमण्णागया ? एवं खल्ल गोयमा ! तेणं कालेणं तेणं समयेणं इहेव जंबदीवे दीवे, भारहे वासे विझगिरिपायमूले “वेभेले नाम संनिवेसे होत्था, वण्णओ, तत्थ णं वेभेले संनिवेसे पूरणे नाम गाहावई परिवसइ-अड़े दित्ते, जहा तामलि स्स वत्तवया तहा नेयवा, नवरं-चउप्पुडयं दारुमयं पडिग्गहियं करेत्ता, जाव-विपुलं असणं, पाणं, खाइम, साइमं जाव-सयमेव चउप्पुडयं दारुमयं पडिग्गहिअंगहाय मुंडेभवित्ता दाणामाए पव्वजाए प०वइए वि य णं समाणे तं चेव जाव आयावणभूमीओ पञ्चोरुभित्ता सयमेव चउप्पुडयं दारुमयं पडिग्गहिरं गहाय बेभेले संनिवेसे उच्च-नीअ मज्झिमाइं कुलाइं घरसमुदाणस्स भिक्खायरियाए अडेत्ता, जं मे पढमे पुडए पडइ दार्टान्त में लगा लेनी चाहिये । यहां जो यावत् शब्द दिया गया है. उससे सूत्रकार ने यह प्रदर्शित किया है कि जब असुरेन्द्र चमर. प्रभुके पास वंदना के निमिन आया-तब उसने प्रभुके समक्ष ३२ प्रकारका नाटक दिखलाया और अपनी अतिशय विशिष्ट समृद्धिका प्रदर्शन किया। फिर वह ३२ प्रकारका नाटक दिखला कर अपने स्थान पर चला गया ॥ सू० २॥ * सभा. महा २ "जाव (यावत)" ५६ भूश्य
સૂત્રકારે નીચેની બાત પ્રકટ કરી છે – અસુરે ચમર મહાવીર પ્રભુની પાસે વંદભ કરવા . ત્યારે તેણે પ્રભુની સમક્ષ ૩૨ પ્રકાર નાટીકલા બતાવી, અને પોતાની વિધિ સદ્ધિ પણ બતાવી. હર પ્રકારના નાટક બતાવીને વેદણું નમસ્કાર કરીને તે घाताने स्थान याच्या गया। सू० २॥
.::. . ..