________________
-
-
২৩৪
भगवती म्मेणं' वालतपः कर्मणा 'तंवेव जाय' तच्चैव यावत् , अत्रापि तामलिपकरणा नुसारं सर्व विज्ञेयम् , यावत्करणात् शुष्करुक्षयुमुक्षितादि यावद् धमनीसंतर इत्याधारभ्यानित्यचिन्तनपूर्वोक्ताध्यात्मिक विचारजन्य पूर्वदृष्टभाषितादि पूर्वापर परिचितमित्र दानामादी प्रवज्यापर्यायसागतिकजनापृच्छापर्यन्तं संग्राम ततः 'वेभेलस्स' वेभेलस्य 'संनिवेसस्स' सन्निवेशस्य 'मज्झं मझेणे' म मध्येन मध्यमध्यभागेन 'निग्गच्छइ' निर्गच्छति 'पाउअ कुंडिअ मादीअं पादुक कुण्डिकादिकम् 'उपकरणं' उपकरणम् 'चउपपुडयं' चतुप्पुटकम् दारुमयं 'पडिग हियं प्रतिग्रहकम् ‘एगंतमंते' एकान्ते एकान्तस्थाने 'एढेइ' पक्षिपति पक्षिप्य च विउलेणं उस उदार, विपुल, 'पयत्तेणं' विशेप प्रयत्नपूर्वक 'पग्गहिएणं' प्रगृहीत-सम्यक् आचरित 'तवोकम्मेणं' याल तपः कर्मसे 'तंचेव जाव' तामलि प्रकरणानुसार तामलि की तरह यावद् शुष्क शरीरवाला हो गया । रूक्ष शरीरवाला हो गया । यावत् उसकी समस्त शरीरकी नसे बाहर निकल आई वह इतना अधिक दुर्वल हो गया। इसके बाद उसने फिर अनित्यता का चिन्तवन किया । फिर उसे आध्यात्मिक विचार हुआ, यादमें उसने अपने पूर्वपरिचित व्यक्तियोंसे विचार विनिमय किया, परिचित मित्रजनों से और दानामा प्रव्रज्याके साथि. योंसे पूछा यह सब यहां ग्रहण करना चाहिये । पूछकर वह 'वेभे. लस्स संनिवेसस्स' वेभेल संनिवेशके 'मध्ये मध्येन' बीचोंबीचसे होकर 'निग्गच्छइ' निकला । 'पाउयकुंडियमादीयं उवगरण' निकल करके उसने अपनी खडाऊऔको कमण्डलु आदि उपकरणोंको, तथा-चउ. माराधना मरता तो, 'पग्गहिएणं' प्रहात-सारी शनी माराधना यती ती, सेवा 'तब्बीकम्मेणे' तपस्याना प्रभावी "तं चेच जाव' तामझाना वो l as કચે. તેનું શરીર સૂકાઈ ગયું. તેના શરીરમાં માંસ અને લેહી ન રહેવાથી હાડચામના માળખા જેવું તેનું શરીર થઈ ગયું. અને તેની નસે પણ બહાર દેખાવા લાગી. તેણે શરીર આદિની અનિત્યતાને વિચાર કર્યો. તેના મનમાં વિચાર આવ્યો કે જ્યાં સુધી મારા શરીરમાં ઉથાન, બલ આદિ છે ત્યાં સુધીમાં મારે પાદપપગમન સંથાર ધારણ
ઈએ. પિતાને એ આધ્યાત્મિક વિચાર તેણે પૂર્વે પરિચિત વ્યકિત, મિત્રો 5 હતાશા પ્રવ્રયાના સાથીદારો પાસે પ્રકટ કર્યા. તેમની સાથે વિચાર વિનિમય કડી
मेलम्स संनिवेसरसनले नगनी 'मध्य मध्येन' १२२ १२थी 'निग्गच्छ सो पाउयकड़ियमादीयं उचगरण' त्याची नीजान तेरे नी पापडीमा.
.
..
.
...
.