________________
३३२
भगवती
सससस्सा भवतीति भखायें" इत्यादि । उपर्युकं योजनसहस्रम् अवगाश, अपकं योजनसटसं वर्जयित्वा मध्येऽष्टसप्ततियजनशतसहस्राणि बत्रासुरकुमाराणाम् देवानाम् चतुष्पष्टिर्भवनानामशतसहस्राणि भवन्ति इति आक्यातम् । एतावता अशीतिसहस्राधिफल योजनविस्तृत रत्नममाया उपरि अधस्ताच एकैकसहस्रयोजनममाणभागं परित्यज्य नदवशिष्टा एसस तिसहस्राधिफल योजनप्रमाणमध्यभागे भवनपतीनां चतुष्पष्टिलक्षपरिमिता भवनावासाः सन्ति तत्र भवनपतीनां निवासानां दश भेदाः सन्ति, तत्र प्रथमः ' असुरकुमारावास ' पदेन व्यवहिते ते चावासाः दक्षिणोत्तरदिग्भागे वर्तन्ते, तत्र दक्षिणभागे चमरेन्द्रः, उत्तरभागे च चलिनामेन्द्रोऽस्ति, चमरस्य चमरवञ्चानामराजधान्यां चतुत्रिशल्लक्षसंख्यका असुरकुमारावासाः, वलेय बलियञ्चानामराजधान्यां त्रिंश
भवणावाससग सहस्सा भवतीति अक्खाये' इत्यादि - इस पाठ का तात्पर्य यह है कि एक १ लाख ८० हजार मोटी जो रत्नप्रभा पृथिवी है उसके ऊपर के एक हजार योजन को और नीचे के एक हजार योजन को छोडकर बाकी के घीच के एक १ लाख अठहत्तर ७८ हजार योजन में इन असुरकुमार देवों के चौसठ ६४ लाख भवनावास है ऐसा जिनेन्द्र देव ने कहा है । भवनपतियों के १० भेद हैं । अतः इनके जो आवास हैं उनके भी १० भेद हैं । प्रथम जो आवास है वह 'असुरकुमारावास' इस शब्द से कहा गया है ! ये आवास दक्षिण और उत्तर दिग्भाग में हैं। दक्षिणदिग्भाग में चमरेन्द्र और उत्तरदिग्भाग में बलिनामका इन्द्र है । चमर की राजधानी का नाम चमरचंचा है। इसमें ३४ चौंतीस लाख असुर कुमा भवणावास सय सहस्सा भवतीति अक्खायं " मा सूत्रपाठनो भावार्थ नीचे प्रभा એક લાખ એંશી હજાર ચેાજન પ્રમાણુ રત્નપ્રભા પૃથ્વી છે. તેના ઉપરના ૧ હજાર યોજન પ્રમાણુ ભાગને તથા નીચેના ૧ હજાર યેાજન પ્રમાણુ ભાગને છેડી દઈને ખાકીના જે એક લાખ અઠયાતેર હજાર યેાજન પ્રમાણ ભાગ છે, તે ભાગમાં અસુરકુમાર દેવેના ચેાસઠ લાખ ભવનાવાસે આવેલા છે, એવું જિતેન્દ્ર દેવે કહ્યુ છે.
ભવનપતિયાના દસ ભેદ છે. તેથી તેમના આવાસેાના પણ દસ ભેદ છે. જે પહેલે આવાસ છે તેને “અસુરકુમારાવાસ” કહ્યો છે. તે આવાસે દક્ષિણ અને ઉત્તર દિગ્માગમાં આવેલા છે. દક્ષિણ દિભાગના અધિપતિ ચમરેન્દ્ર છે અને ઉત્તર દિગ્બાગને અધિત અલીન્દ્ર છે. ચમરેન્દ્રની રાજધાનીનું નામ ચમરચચા છે. તે રાજધાનીમાં