________________
प्रमेयचदिन्का टीका श.३ उ. २ सू.१ भगवत्समवसरणम् चमरनिरूपणश्च ३४१ "तेसिंणं' तेपां खलु 'देवाणं' देवानाम् 'भवपञ्चइअवेराणुबंधे' भवात्ययवैरानुवन्धः अहिनकुलवद् जन्मारभ्य शाश्वतिकविरोधः भवः प्रत्ययः कारणं यस्य वैरानुबन्धस्य स भवप्रत्ययवैरानुवन्धः, अनुवन्धः परम्परा, अतएव भवप्रत्ययवैरानुवन्धत्वात् 'तेणं देवा' ते खलु देवाः 'विकुम्वेमाणा' विकुर्वन्तः क्रोधेन विकुर्वणाशच्या महवै क्रियशरीरं कुर्वन्तः 'परियोरेमाणा' परिचारयन्तः परकीयदेवीनां भोगं कर्तुकामा वा 'आयरक्खे' चैमानिकान् आत्मरक्षकान् 'देवे' देवान् 'वित्तासें ति' चित्रासयन्ति, त्रासमुत्पादयन्ति 'अहालहुसगाई रयणाई' यथाय हे भदन्त ! असुरकुमार देव जो सौधर्म स्वर्ग तक जाते हैं-जायेंगे सो उनके वहांतक जाने में क्या कारण है ? भगवान् इसका उत्तर देनेके लिये गौतम से कहते हैं-'गोयमा' हे गौतम ! 'तेसि णं देवाणं' उन असुरकुमार देवों के 'भवपच्चइयवेराणुबंधे' भवप्रत्ययिक वैरानुयंध होता है । अहि नकुल (सर्पनकुल) की तरह जन्म से लेकर शाश्वतिक विरोधका नाम वैरानुबंध है । इस वैरानुबंध का कारण भव है । इसलिये यह वैरानुबंध भवप्रत्ययिक कहा गया है । परम्पराका नाम अनुबंध है। इसलिये भवप्रत्ययिक वैरानुवंध वाले होने के कारण वे देव 'विकुम्वेमाणा' क्रोध से विकुर्वणाशक्तिद्वारा छोटा बडा शरीर करते हुए और 'परिचारेमाणा' दूसरे देवों की देवियोंके साथ भोग करनेकी इच्छा के वशवर्ती होते हुए 'आयरक्खे' वैमानिक आत्मरक्षक देवे' देवौको 'वित्तासेंति' त्रास उत्पन्न करते है કુમાર દેવે શા કારણે સૌધર્મ દેવલોક સુધી જતા હતા, જાય છે અને ભવિષ્યમાં પણ જશે? શા કારણે તેઓ ત્યાં જાય છે? ગૌતમ સ્વામીના પ્રશ્નનને મહાવીર પ્રભુ નીચેप्रभारी पाम मापे छे-"गोयमा" गौतम ! "तेसिणं देवाण" a सुर
भार देवाने ते पतन देवा साथे "भवपञ्चायवेराणबंधे" सत्ययिरा બંધ હોય છે. સાપ અને નેળિયા વચ્ચે જન્મથી જ જેવી દુશમનાવટ હોય છે એવી કાયમી દુશ્મનાવટને વૈરાનુબંધ કહે છે. આ વિરાનુબંધનું કારણ બવ છે. તેથી તે વિરાનુબંધને ભવપ્રત્યયિક વેરાનુબંધ કરી છે. આ જાતનું વેર ભવ પરંપરાથી ચાલ્યું આવતું હોય છે. આ રીતે ભવપ્રત્યયિક વૈરાનુબંધ હોવાને કારણે તે અસુરકુમાર દેવો "विकुन्वेमाणा" मावेशमा भावी विदा शहिता नाना भi ३॥ पारण ४शने "परिचारेमाणा" गीत स्वाना वांगना। साये सागवानी ४२छाया "आयरक्खे देवे" भानि: आत्मरक्षा स्वान "वितासेंति" त्रास आपछ.