________________
प्रमेयचद्रिन्का टीका श. ३ उ. २ सु. १ भगवत्समवसरणम् चमरनिरूपणश्च ३४१ 'तेर्सिणं' तेपां खलु 'देवाणं' देवानाम् 'भवपचइभवेराणुबंधे' भवमत्ययत्रैरानुवन्धः अहिनकुलवद् जन्मारभ्य शाश्वतिकविरोधः भवः प्रत्ययः कारणं यस्य वैरानुबन्धस्य स भवप्रत्ययवैरानुबन्धः, अनुबन्धः परम्परा, अतएव भवप्रत्यय'वैरानुबन्धत्वात् 'तेणं देवा' ते खलु देवाः 'विकुब्वेमाणा' विकुर्वन्तः क्रोधेन त्रिकुर्वणाशक्या महद्वैक्रियशरीरं कुर्वन्तः 'परियारेमाणा' परिचारयन्तः परकीयदेवीनां भोगं कर्तुकामा वा 'आयरक्खे' वैमानिकान् आत्मरक्षकान् 'देवे' देवान 'वित्तासे 'ति' वित्रासयन्ति, त्रासमुत्पादयन्ति 'अहालहूसगाई रयणाई' यथा
य' हे भदन्त । असुरकुमार देव जो सौधर्म स्वर्ग तक जाते हैं - जायेंगे सो उनके वहांतक जाने में क्या कारण है ? भगवान् इसका उत्तर देनेके लिये गौतम से कहते हैं - 'गोयमा' हे गौतम ! 'तेसि णं देवाणं' उन असुरकुमार देवों के ' भवपञ्चइयवेराणुबंधे ' भवप्रत्ययिक वैरानुबंध होता है | अहि नकुल (सर्पनकुल) की तरह जन्म से लेकर शाश्वतिक विरोधका नाम वैरानुबंध है । इस वैरानुबंध का भव है । इसलिये यह वैरानुबंध भवप्रत्ययिक कहा गया है । परम्पराका नाम अनुबंध है । इसलिये भवप्रत्ययिक वैरानुबंध वाले होने के कारण वे देव ' विकुव्वैमाणा ' क्रोध से विकुर्वणाशक्तिद्वारा छोटा वडा शरीर करते हुए और 'परिचारेमाणा' दूसरे देवों की देवियोंके साथ भोग करने की इच्छा के वशवर्ती होते हुए 'आयरक्खे' वैमानिक आत्मरक्षक 'देवे' देवोंको 'वित्ताति' त्रास उत्पन्न करते हैं
कारण
કુમાર દેવેશ શા કારણે સૌધર્મ દેવલેાક સુધી જતા હતા, જાય છે અને ભવિષ્યમાં પણ જશે ? શા કારણે તેએ ત્યાં જાય છે? ગૌતમ સ્વામીનાં પ્રશ્નના મહાવીર પ્રભુ નીચેअभाशे नवाण मापे हे " गोयमा !" हे गौतम | "तेसिणं देवाणं" ते असुरभुभार हेवाने ते द्वेषतेाउना हेवे। साथै " भवपच्चइयवेराणुबंधे " भवप्रत्ययि वैरानुખંધ હોય છે. સાપ અને નેળિયા વચ્ચે જન્મથી જ જેવી દુશ્મનાવટ હાય છે એવી કાયમી દુશ્મનાવટને વૈરાનુબંધ કહે છે. આ ધરાનુખ ધનું કારણુ ષવ છે. તેથી તે વૈરાનુખ ધને ભવપ્રત્યયિક વૈરાનુબંધ કહ્યો છે. આ જાતનું વેર ભવ પર પરાથી ચાલ્યું આવતુ હાય છે. આ રીતે ભવપ્રયિક વેરાનુન ધ હાવાને કારણે તે અસુરકુમાર દેવા “त्रिकुव्वेमाणा” मधावेशमां भावीने विभुवा शक्तिद्वारा नानां भोटी ३यो धारय उरीने "परिचारेमाणा" जीन्न देवानी देवांगनाओ। साथै लोग भोगववानी छाथी " आयरक्खे देवे " वैभानि आत्मरक्षा देवाने " विचासेति " त्रास आये छे.