________________
प्रमेयचन्द्रिका टीका श. ३. उ.२ मृ.१ भगवत्समवसरणम् नमरनिरूपणच ३३३ . ल्लक्षसंख्यका अमुरकुमारावासाः वर्तन्ते सर्वसम्मेलनेन चतुष्पष्टिलक्षसंख्यका असुरकुमारावासा भवन्ति इति फलितम् , भवनादिवर्णनं प्रज्ञापनायाम् द्रष्टव्यम् तत्र 'जाव'-यावत् 'दिव्वाई भोगभोगाई। दिव्यान् भोगभोगान 'भुजमाणा' भुञ्जानाः विहरन्ति । ततो गौतमस्तेपामघोगमनसामर्थ्य पृच्छति'अस्थिणं भंते !' इत्यादि । हे भगवन् ! तेपामचरकुमारदेवानाम् 'अहे गतिविसये' अधोगतिविषयः अधोलोकगमनसामर्थ्यम् 'अस्थिणं' अस्ति खलु किम् ? भगवान् अङ्गीकरोति-'हंता, अत्थि' हन्त, अस्ति, अर्थात् तेपां निजस्थानादधोगमनसामर्थ्यमवश्यमेवास्ति । गौतमः पुनः पृच्छति- केवइयं च णं' रावास हैं। चलि इन्द्र की राजधानी पलिचंचा है। इसमें तीसलाख ३० असुरकुमारके आवास हैं । इन दोनों को जोड देने से असुरकुमारों के आवाम (भवन) सब चौंसठ लाख ६४ हो जाते हैं। भवनादिकों का वर्णन प्रज्ञापनासूत्र में है सो वहां से देखलेना चाहिये। इस तरह उन देवतावासों में रहते हुए ये असुरकुमार देव यावत् दिव्य भोगों को भागते हुए आनन्द से 'विहरंति ' अपना समय व्यतीत करते रहते हैं।
अय गौतम प्रभु से इन असुरकुमार देवों में अधोगमन सा. मर्थ्य कितना है इस विषय को पूछने के अभिप्राय से प्रश्न करते हैं कि- 'अस्थि णं भंते' इत्यादि, हे भदन्त ! इन असुरकुमार देवों में अधोलोकगमन सामर्थ्य है क्या ? इस प्रश्न का उत्तर देते हुए प्रभु गौतम से कहते हैं 'इंता अत्थि' हां गौतम ! उन असुरकुઅસુરકુમારના ૩૪ ચોત્રીસ લાખ આવાસો છે. બલીન્દ્રની રાજધાની બલિચંચા છે. તેમાં ૩૦ ત્રિીસ લાખ અસુરકુમારાવાસે છે. આ બંને રાજધાનોના આવાસને સરવાળે ૬૪ ચેસઠલાખ થાય છે. ભવતાવાસનું વર્ણન પ્રજ્ઞાપના સૂત્રમાં કરવામાં આવ્યું છે. તે ત્યાંથી વાંચી લેવું. તે પ્રકારના ભાવનાવાસમાં રહેતા અસરકૃમાર દે દિવ્ય ભેગે ભેગવે છે અને "निहरंति" पातानेसमय सुभयनथी व्यतीत ४२ छे.
હવે ગૌતમ સ્વામી મહાવીર પ્રભુને, અસરકારની નીચે, ઊંચે અને તિરછી ગતિ કરવાની શક્તિ વિષે નીચે પ્રમાણે પ્રશ્ન પૂછે છે—
"अस्थिणं भंते ! त्या "! शुमा असुरभारी मधासभा ગમન કરવાને સમર્થ છે?
"हंता अस्थि डे गौतम ! असुरभार वो पाताना २थानया नाय - વાની શકિત અવશ્ય ધરાવે છે.