________________
५२ . . . . . . . . . . . .
भगवतीय पर्यन्तस्य समृद्धयादिविकुणाशक्तिस्वरूपविविधदिव्यश्वर्यमुखसम्पत्यादि सर्व वृत्तान्तम् अवर्णयत् । “अपरिसेसियं जाय अग्गमहिसीणं जाव वतन्मया समत्ता" अपरिशेपम् चमरादारभ्य सम्पूर्ण यावत् अग्रमहिपीणां यावत वक्तव्यता समाप्ता "तेणं से तच्चे गोयमे वायुभूती भणगारे" ततः स तृतीयोगीतमा वायुभूतिरनगारो " दोचस्स गोयमस्स अग्निभूइस्स अणगारस्स" द्वितीयस्य गौतमस्य अग्निभूतेः अनगारस्य एवमाइक्खमाणस्स' एवम् आख्यात:-एवम् उक्तरीत्या चमरादीनाम् ऋद्धयादिस्वरूपं सामान्यतया कथयतः 'भासमाणस्स' भापमाणस्य-विशेपतया कथयतः 'पण्णवेमाणस्स' मनाएयतः वचनभेदेन नामदिभेदेन वा कथयतः 'परूवेमाणस्स' मरूपयनः-स्वरूपतः कथयतः 'एय मटुं नो सहइ' एतदर्थ नो श्रदधाति-अमिभूति कथितंचमरादि स्वरूपं वायुभूतिः गणधरने उनसे चमर की विकुर्वणा शक्ति के विषयमें कहा, उनकी वैक्रयिकशक्तिके विषयमें कहा, उनको ऋद्धि समृद्धि के विषयमें कहा, उनके सामानिक प्रायस्त्रिंशक देवोंके विपयमें और अनीकाधिपतियोंक विषयमें कहा और देवियोंके सामर्थ्य और ऐश्वर्य के विपयमें कहा, दिव्यश्वर्य सुख सम्पत्ति आदिका सय वृत्तान्त वर्णन किया. तब से णं तच्चे गोयमे चाउभई अणगारे' उन गौतम वायुभूति तृतीय गणधर अनगारने 'दोच्चस्स गोयमस्स अग्गिभूइस्स अणगारस्स' द्वितीय गौतम अग्निभूति के 'एवमाइक्खमाणस्स' इस प्रकार के सामान्य कथन को 'भासमाणस्स' विशेष कथन को 'पण्णवोमाणस्स' वचनभेद अथवा नामादिक भेदसे किये गये कथनको 'पस्वेमाणस्ल' स्वरूपसे किये गये कथन को अर्थात् 'एयम, नो
અપ્રદ વ્યાકરણ” કહેલ છે. બીજા ગણધર વાયુભૂતિએ તેમને અમરેન્દ્રની અહિ ઘતિ, બળ, યશ, સુખ અને પ્રભાવ વિષે કહ્યું. તેની વિદુર્વણા શક્તિવિશે પણ કહ્યું * ચમના સામાનિક દે, ત્રાન્ઝિશક દેવી, લોકપાલ અને પટ્ટરાણીઓને દિવ્ય અશ્વય આદિની તથા તેમની વિક્વણુ શકિતની પણ વાત કરી અગ્નિભૂતિ અણગારની વાત વાચભાતિને ગળે ઉતરતી નથી! એ બતાવવા માટે સૂત્રકારે નીચેનાં સૂત્રો આપ્યાં છે. "में तच्चे गोयमे वाउभूई अणगारे" त त्रीशुधर गौतभगोत्रीय वायुभूति गारने "दोचस्स गोयमस्स अग्गिभूइस्स अणगारस्स"cted भएर मभिभूतिना "एक्माइक्खमाणस्स" मा, भाना सामान्य नमा भासमाणस्स" विशेष यनभां, "पण्णवेमाणस्स" क्यनले मथा नमाहिती बहथा रायता ४थना, . "परूवेमाणस्स! eidi आधिारा ४२रायसी Beiti
है "एयम नो.सदहइ" भनी दि माहिना पन३५ विषयमा