________________
म. टीका श. ३. उ. १ २०२७ ईशानेन्द्रशक्रेन्द्रयोर्गमनागमननिरूपणम् २८५ उच्छायम् 'देसे' कचिद्भागे 'उन्नए' उन्ननम् 'देसे' क्वचिद्भागे 'जीए' नोचम् 'देसे' क्वचिच्च भागे 'निण्णे' निम्नम् नतम् 'से' तत् तथा 'तेणटेणं' तेनार्थेन तेन हेतुना 'गोयमा !' हे गौतम ! 'सक्कस्स देविंदस्स देवरणो' पक्रस्य देवेन्द्रस्य देवरानस्य 'जाव-ईसिं' यावत्-ईपत् किश्चित् 'निष्णयराचे' निम्नतराणि एव विमानानि बोध्योनि, यावत्करणात् 'ईपत् नीचतराणि विमानानि' इति मृच्यते । 'पभूणं भंते !' प्रभुः खलु भदन्त ! हे भदन्त ! खलु-निश्चयेन प्रभुः समर्थः ‘सक्के देविंदे देनराया शक्रः देवेन्द्रः देवराजः 'ईसाणस्स देविंदस्स देवरणो' ईशानस्य देवेन्द्रस्य देवराजस्य 'अंतिभं पाउन्म वित्तए' अन्तिकं समीपे मादुर्भवितुम् प्रकर्टीभवितुम् ईशानसमीपे गन्तुं समर्थः किम् ? इत्यर्थः । 'हंता पभू' इन्त प्रभुः हे वायुभूते ! स गन्तुमसमर्थः ‘से णं भते' 'उन्नए' उन्नत होता है, 'देसे किसी भाग में जीए' नीचा होता है 'देसे' और किसी भाग में 'निण्णे' निम्न-नत-नमा होता है 'से' उसी तरह से विमानों के संबंध में भी यही यात लाग होती है। 'तणद्वेण्णं गोयमा । इस कारण हे गौतम ! 'सकस्स देविंदस्स देवरपणो जाव इसिं निण्णयरा चेव' देवेन्द्र देवराज शक्रके विमान कुछ निम्नतर है । यहां 'यावत्' शब्दसे 'इपत् नीचतराणि ' इम पाठ का संग्रह हुआ हैं । ..'पभू णं भंते !' हे भदन्त ! समर्थ है क्या 'देविंदे देवराया सक्के' देवेन्द्र देवराज शान 'ईमाणस्स देविंदस्स देवरपणो अंतियं पाउम्भ,वि' देवेन्द्र देवराज ईशान के समीप प्रकट होने के लिये ? अर्थात् .. शक्र ईशानके पास जाने को समर्थ है क्या ? 'हंता पभू' हां वह
"देसे पीए" मास नाया डाय छ भने "देसे निण्णे" भाग निम्न નત-નમેલો) હોય છે, એવી જ રીતે સૌધર્મ અને ઈશાનકલ્પના વિમાન વિષે પણ
भा. "तेण?णं गोयमा? याEि" गौतम ! तेरो में मेछु વન્દ્રના વિમાનો કરતાં અનેકનાં વિમાનો છેડા પ્રમાણમાં ઉચ્ચતર અને ઉત્તર છે. શહેન્દ્રના વિમાને શાનેન્દ્રનાં વિમાને કરતાં થોડા પ્રમાણમાં નીચતર અને तरती टिन. ....प्रश्न-"पभूण भंते । देविदे देवराया सक्के ईसाणस्स देविंदस्स देवरण्णो अंतिय पाउन्भविउ"Basi! हेवेन्द्र ३२४ २४, देवेन्द्र ३१२१ ध्याननी पास प्रट यवान (पासे पान) समर्थ छ? .