________________
घ. टी. श. २. उ. १ सु. २७ ईशानेन्द्रशक्रन्द्रयोर्गमनागमनादिनिरूपणम् २७९ "देवराजः ईशानेन देवेन्द्रेण देवराजेन सार्धम् आलापं वा संलापं वा कर्तुम् ? हन्त, गौतम ! ममुः यथा प्रादुर्भावना | अस्ति खलु भदन्त । तयोः शक्रेशानयोः देवेन्द्रयोः देवराजयोः कृत्यानि करणीयानि समुत्पद्यन्ते ? इन्त, अस्ति । तत् कथमिदानीम् प्रकुरुतः ? गौतम । तदैव खलु स शक्रः देवेन्द्रः, देवराजः ईशानस्य देवेन्द्रस्य देवराजस्य अन्तिकं प्रादुर्भवति, ईशानः खलु देवेन्द्रः 'देवराजः शक्रस्य देवेन्द्रस्य देवराजस्य अन्तिकं मादुर्भवति इति भोः शक्र 1 (भू णं भंते! सक्के देविंदे देवराया ईसाणेणं देविंदेणं देवरण्णा सद्धि आलापं वा संलापं वा करित्तए) हे भदन्त ! देवेन्द्र देवराज शक्र देवेन्द्र देवराज ईशान के साथ बातचीत कर सकता है क्या ? (हंता गोयमा ? पभू जहा पाउन्भवणा) हा गौतम ? बातचीत कर सकता है, इस विषय में जैसा कथन पास में आने के संबंध में कहा गया हैवैसा जानना चाहिये । (अत्थि णं भंते ? तेसिं सक्कीसाणाणं देविंदाणं देवराईणं किच्चाई करणिज्वाइं समुपज्जति) हे भदन्त ? देवेन्द्र देवराज उनदोनों शक्र और ईशान के परस्पर करने योग्य कार्य होते क्या ? (हंताअत्थि) हां हो सकते हैं । (ते कहमियाणिं पकरें ति) भदन्त ? जब इन दोनों के आपस में कार्य हो सकते हैं तो उस समय इन दोनों की आपस में बोलने की पद्धति कैसी होती होगी ? (गोयमा ? ताहे चेव णं से सक्के देविंदे देवराया ईसाणस्स देविंदस्स देवरण्णो अंतियं पाउन्भवइ, ईसाणे वा देविंदे देवराया सक्कस्स देविदस्स देवरण्णो अंतियं पाउन्भव इति भो ? सक्का ? देविंदा ? ( पभूणं भंते! सक्के देविंदे देवराया ईसाणेणं देविदेणं देवरण्णा सद्धिं आलापं वा संलापं वा करितए ? ) हे लहन्त ! देवेन्द्र देवराम राई, देवेन्द्र देवरान शान साथै वातशीत उरी शडे छे ? (हंता गोयमा ! पभू जहापाउन्भवगा ) डा, गौतम ! શુક્રેન્દ્ર ઈશાનેન્દ્ર સાથે વાતચીત કરી શકે છે— પાસે આવવા વિષે જેવું કથન કરાયું छे, ०४ अथन या विषयभां पशु समन्. (अस्थिणं भंते ! तेर्सि सक्कीसागाणं देविदाणं देवराईणं किचाई करणिज्जाई समुपज्जंति ? ) हे लहन्त ! ते जन्ने દેવેન્દ્રો દેવરાયાને (ઇશાનેન્દ્ર અને શક્રેન્દ્રને) પરસ્પર કરવા ચેગ્ય કાર્યાં હોય છે ખરાં? (हंता अस्थि) हे गौतम । तेभो परस्पर ४२वा योग्य अर्यो होय छे. (ते फहमि याणि पकरेति ? ) महन्त आपसमा वा योग्य कार्यो पुरती वणते तेयोनी आापसभां वातचीत रवानी पद्धति देवी होय छे ! (गोयमा ताहे चेव पां. सक्के देविंदे देवराया ईसाणस्स देविंदस्स देवरण अंतियं पाउन्भवइ, ईसाने वा