________________
म. टीका श.३ उ.१ मु० २५ ईशानेन्द्रकृतकोपस्वरूपनिरुपणम् २७१ भूयः 'खामेति' क्षमयन्ति क्षमा प्रार्थयन्ते-मादृशादेवादेव्यश्च 'तएणं से' ततः खलुस 'ईसाणे' ईशानः 'देविंदे' देवेन्द्रः 'देवराया' देवराजः 'तेहि'
तैः पूर्वोक्तः 'चलिचंचारायहाणिवत्थव्वे हिं' वलिचञ्चाराजधानीवास्तव्यैः 'बहुति' बहुभिः 'अमुरकुमारेह' असुरकुमरैः 'देवेहि' देवैः 'देवीहिं देवीभिश्व 'एयमटुं' इममर्थ यथोक्तापराधं सम्म' सम्यग् 'विगएणं' विनयेन 'भुजो भुजो' भूयो भूयः वारं वारं 'खामिए समाणे क्षमितः सन् क्षमायुक्तः सन् 'तं दिव्यं' तां दिव्याम् 'देविड़ि' देवर्द्धिम् जाव-तेयलेस्सं' यावत् तेजोलेश्यां 'परिसाहरइ' प्रतिसंहरति संक्षिपति यावत्पदेन 'दिव्यांदेवद्युति दिव्य महानुभागम्' इति संग्राह्यम् ।।
ततो भगवान महावीरः वायुभूतिम्प्रति बलिचञ्चाराजधानीवास्तव्याना मसुरकुमारदेवदेवीनां तदारभ्य ईशानेन्द्रादरपर्युपासनाऽऽन्नापालनवचननिर्देश तत्परत्वं प्रतिपादयन्नुपसंहरति-'तप्पभिइंच णं गोयमा' इत्यादि । हे गौतम ! तत्मभृति तदिनादारभ्य 'ते बलिचंचारायहाणि वत्थब्धया' ते वलिचञ्चाराजपानीवास्तव्याः 'बहवे असुरकुमारा देवा य देवीओ य' बहवोऽसुरकुमारा देवा एणं' विनय पूर्वक उन्हो ने 'भुजोर' वारंवार 'खामेंति' क्षमा मांगी। 'तएण' इस प्रकार से 'ईसाणे देविंदे देवराया' देवेन्द्र देवराज ईशानने 'तेहिं पलिचंचारायहाणिवत्वब्वेहिं बहहिं असुरकुमारेहिं देवेहि, दीविहि य एयम8 सम्मं विणएणं भुजो भुजो खामिए समाणे तं दिव्वं देविड्डी जाच तेयलेस्सं पडिसाहरई' उन पलिचंचाराजधानीवास्तव्य अनेक असुरकुमार देवोंको और देवियोंको अपने अपराध की इस प्रकार से विनयावनत होकर वार २ क्षमा मांगने पर क्षमा कर दिया और अपनी उस दिच्य देवद्धि को यावत छोडी गई तेजो. लेश्या को संक्षिप्त कर लिया। अब भगवान महावीर स्वामी वायुभूति से यह कह रहे हैं कि पलिचंचाराजधानी के निवासी असुरसारी शत, विनयपूर्व पारंवार तेमनी क्षमा मागी. "तएणं ईसाणे देविदे देवराया ઈત્યાદિ ” જ્યારે બલિચ ચા રાજધાનીમાં રહેતા અનેક અસુરકુમાર દેવોએ ઉપર કહ્યા પ્રમાણે વિનયપૂર્વક વારંવાર ક્ષમા માગી ત્યારે દેવેન્દ્ર દેવરાજ ઈકને તેમને સમાં આપી તેમણે પિતાની દિવ્ય દેવા આદિનું તથા તે જેલેશ્યાનું સંહરણ કરી લીધું (પાછી मेथीदी ). "तपभिई च गं गोयमा ! ते बलिचंचारायहाणिवत्यव्यया ઇત્યાદિહે ગૌતમ! તે દિવસથી બલિચ રાજધાનીનિવાસી અસુરકુમાર દેશે અને