________________
प्रमेयचन्द्रिका टीका श ३. उ. १ ईशानेन्द्रस्य देवट्र्र्यादिमाप्तिकारण निरूपणम् १७१ बहुजन परिभूतचापि आसीत्, ततस्तस्य मौर्यपुत्रस्य ताम्रलिप्तस्य गाथापतेः अन्यदा कदाचित् पूर्वरात्रा - पररात्रकालसमये कुटुम्बजागरिकां जाग्रतः अयम् एतद्रूपः आध्यात्मिकः यावत् समुदपद्यन, अस्ति तावत् मम पुरा पुराणानां सुचीर्णानाम् सुपराक्रान्तानाम्, शुभानाम्, कल्याणानाम्, कृतानां कर्मणां कल्याणफलत्तिविशेषः, येनाहं हिरण्येन वर्षे, सुवर्णेन वर्षे, धनेन वर्षे, धान्येन वर्षे, पुत्रैः वर्षे, पशुभिर्वर्षे, विपुलधन - कनक - रत्नमणि- मौक्तिक- शङ्खशिला-मवालनामका एक गाथापति- गृहस्थ रहता था, यह मौर्य गाथापतिका पुत्र था। ( अड्डे दित्ते जाव बहुजणस्स अपरिभूए) यह तामिली मौर्यपुत्र धनाढय एवं दीप्तिशालीधा तथा अनेकजनों द्वारा भी यह अपरिभृत था । (तपणं तम्म मोरियपुत्तस्स तामलित्तस्म गाहावइस्म अन्नया कमाई पुच्चरत्तानरत्तकालसमयमि कुटुंबजागरिगं जागरमाणस्स इमेयाख्वे अज्झथिए जाव समुप्पज्जित्था ) एक समय की बात है कि इस मौर्यपुत्र तामली गृहपति को रात्रि के पीछले पहर में कुटुम्ब जागरणासे जागते हुए इस प्रकार का आध्यात्मिक यावत् मनोगत संकल्प उत्पन्न हुआ (अत्थिता मे पुरा पोराणाणं, सुचिण्णार्ण, सुपरिक्ताणं, सुभाणं, कल्लाणं, कडाणं, कम्माणं कल्लाणफलवित्तिविसेसो) मेरे पूर्व में किए हुए प्राचीन, अच्छीतरह से आचरित, सुपराक्रमयुक्त, शुभ, एवं कल्याणरूप ऐसे कृत कर्मोका कल्याण फलरूप प्रभाव अभीतक बना हुआ है (जेणाहं हिरण्णेणं चनामि, सुवण्णेणं वामि, धनेणं वामि, घण्णेणं वामि, पुत्तहिं बढामि, पहिं वामि विपुलधणहोत्या) ताभिश्री नामनो मे गाथापनि गृहस्थ रहेता हतो. ते भोर्यनो पुत्र हुतो. (अड्डे दित्ते जाव बहुजणा अपरिभूत्) ते भौर्यपुत्र ताभिसी धनाढ्य भने કાન્તમાન હતો. અનેક માણસેથી પણ તે ગાંજ્યે ય તેવા ન હતા. ( त एणं तरस मोरियपुत्तस्स तामलित्तस्स गाहावइस्स अन्नया कमाई पुत्ररत्तावरतकालसमपि कुटुंब जागरियं जागरमाणस्स इमेयाख्वे अज्झथिए नाव समुप्पज्जित्था ) એક વખ્ત એવું ખન્યું કે તે મૌય પુત્ર તામિલીને કુટુમ્બ સાથે જાગરણુ કરતાં, રાત્રિના છેલ્લા પહેાર આ પ્રકારના આધ્યાત્મિક, મનેાગત સ’કલ્પ ઉત્પન્ન થયા-( अत्थिता मे पुरा पौराणार्ण, सुचिण्णाणं, सुपरिकंताणं, सुभाणं, कलाणं, कडा, कम्माणं कल्लो फलवित्तिविसेसो) भारा द्वारा पूर्वे श्वामां आवेला પ્રાચીન, સારી રીતે આચરેલાં, સુપરાક્રમયુક્ત, શુભ અને કલ્યાણરૂપ કૃત કનિ ४यालुच प्रभाव हुØ यासी रह्यो . जेणाहं हिरण्णेगं वामि, सुत्राण्णेणं वडामि