________________
अमेयचन्द्रिका टीका श. ३. उ. १ सू. २१ तामलीकृतपादपोपगमनम् २१७ तदुक्तम्-'पाओपगमं भणियं, समविसमे पायवो नहा पडितो । नवरं परप्पओगाकंपेज जहा चलतरुव'ति । पादपोपगमनं भणितं समविपमे पादपो यथा पतितः । नवरं परमयोगात्कंपेत यथा चलतरुवदितिच्छाया तच्च द्विविधं निहींरिमम्, अनिारिमञ्च, तत्र निर्हारेण निर्वृत्तपत्तनिर्दारिमम् प्रतिश्रये उपाश्रये म्रियते तस्यैतत्संभवति तत्कलेवरस्य निर्हरणाद, अनिर्दारिमन्तु योऽटव्यां म्रियते तस्य भवति यथा प्रकृते तामलिना पादपोपगमनं स्वीकृतम् ।
पादपम् उपगतः पादपोपगतः इति तस्य पादपोपगमननामकमनशनं. कुर्वतः 'कालं' मरणावसरम् 'अणवखमाणस्स' अनवकांक्षतः मरणसमयप्रतीक्षामकुर्वाणस्य मम 'विहरित्तए' विहर्नु श्रेयः इति पूर्वेणान्वयः ‘तिकटु' से चल होता है उसी प्रकार से वह साधु भी पर के प्रयोग से कंपित होता है। तदुक्तम्
'पाओवगमणं भणियं समविसमे पायवो जहा पडितो। नवरं परप्पओग्गा कंपेज जहा चलतरुव्व ॥ यह पादपोपगमन संथारा दो प्रकार का होता है. एक निर्दारिम और दूसरा अनिभरिम उपाश्रय में इस संथारा से मरनेवाले साधु के निहरिम पादपोपगमन संथारा होता है। अटवी में जो मरता हैं उसके अनिर्झरिम पादपोपगमन संथारा होता हैं। जैसे तामलि के हुआ। इस तरह पादपीपगमन संथारा नामक अनशन करते हुए मृत्युकी आकांक्षा किये विना शरीर का त्यागना मुझे श्रेयस्कर हैं। इस प्रकार से विचार तामलिने किया। इस प्रकार से विचार પ્રયોગથી ખસી શકે છે એજ પ્રમાણે પાપ ગમન સંથારે કરનાર સાધુ પણ પર પ્રગથી કંપિત થાય છે કહ્યું પણ છે કે
" पाओवगमणं भाणियं सम विसमे पायवो जहा पडितो ।
नवरं परप्पओग्गा कंपेज जहा चल तरुच ॥ પાદપપગમન સંથારાના બે પ્રકાર છે-(૧) નિહરિમ (૨) અનિહરિમ નિહરિમ પાદપપગમન સંથારો ઉપાશ્રયમાં કરાય છે અને અર્નિરિમ પાદપપગમન સંથા અટવી (વન)માં કરાય છે. તામલિએ અનિહરિમ પાદપપગમન સંથારો કરવાને સંકલ્પ કર્યો. વળી તેણે એ સંકલ્પ કર્યો કે તે સંથાર ધારણ કરીને હું મતની આકાંક્ષા કરીશ નહીં. આ પ્રકારને આધ્યાત્મિક આર્દિ વિશેષથી ચુક્ત સંક૯પ તામ