________________
२१८
भगवती
इतिकृत्या इतिरीत्या एवं पूर्ववतरूपेण 'संपेहेड' संमेक्षते विचारयति 'संपेडिया' संमेक्ष्य सम्यग् विचार्य 'फल्ट' 'जाव- जलते'ावत् उति समि 'जा आपुच्छ' यावत् आपृच्छति यावत्करणात् नापिनादिपर्यायसंगतिक पर्यन्तम् संग्रायम् । ततः आपृचव ताम्रलिप्त्याः नगर्याः मध्येमध्येन निर्गच्छन् 'एगंते' एकान्ते 'जाव - एढे' यावत् एडयति स्थापयति यावत्पदेन पादुकादि उपकरणं प्रतिग्रहकान्तं संग्रायम्, 'जाब-भतपाण-पंटियाडविखए ' यावत् भक्तपानपस्याख्यातः परित्यक्तभक्तपानः याकरणेन ईशानकोणे निर्वर्तनमण्डलं विधाय ' पाओ गम' पादपीपगमनं 'निवरण निष्पन्नः उपपन्नः प्राप्तः इति भावः || ३० २१ ॥ मूलम्–“तेणं कालेणं, तेणं समएणं बलिचंचा रायहाणीअणिंदा, अपुरोहिया या वि होत्था, तएणं ते वलिचंचा रायहाणिवत्थवया
बाद
करके 'कल्लं जाब जलते जाव आपुच्छर' जय प्रातः काल हो गया और यावत् सूर्यका भी उदय होचुका तय उस तामलिने पहिले जिन से पूछने की बात सोचीथी उन सबसे उसने पूछा। फिर वह ताम्रलिप्त नगरी के ठीक बीचोबीच के मार्ग से होकर निकला, निकलकर उसने किसी एकान्त स्थान में 'जाव एडेड़' पादुका, कमपडल आदि उपकरण, तथा दारुमय पात्र सब को रख दिया, में फिर उसने यावत् चारों प्रकार के आहार का प्रत्याख्यान कर दिया, यहां यावत् पद से ईशान कोण में उसने निर्वर्तनिक मंडल का प्रतिलेखना किया । प्रतिलेखना करके निर्वर्तनिक मंडल स्थित होकर उसने पादपोपगमन सधारा धारणकिया || सू० २१ ॥ सिमे क्ष्य. या प्रारना समुदय अर्या पछी "कलं जाव जलते जाव आपुच्छई" જ્યારે રાત્રિ પૂરી થ, જ્યારે સૂર્યોદય થયા, ત્યારે તેણે જેને જેને પૂછવાના સંકલ્પ કર્યાં હતા તે સૌને પૂછ્યું-ત્યાર બાદ તામ્રલિપ્તી નંગરીના લગભગ મધ્યના માર્ગોથી पसार थने ते महार नीडजी गये. "जान एडे" ते तेनी चाहु, उभउज, કાષ્ઠનિર્મિત પાત્ર આદિને કોઇ એકન્ત સ્થાનમાં મૂકી દીધાં. ત્યાર ખાદ તે તામ્રલિપ્તી નગરીના ઈશાનકાઝુમાં આવેલા કઇ સ્થાનમાં ગયા. ત્યાં સ્થાનની મર્યાદા' દર્શાવતી રેખા દેરીતે, (નિનિક મડલ લેખીને) ચારે પ્રકારના આંહારને ત્યાગ કરીને તેણે પદાપગમન સંથારા અ ંગીકાર કર્યાં. .(સ્ ૨૧):.
: