________________
-
-
-
-
-
-
-
-
-
-
२२६
. . भगवतीले टीका-पादपोपगमनसंस्तारकसंस्थितं नामलि बालतपस्विनम्मति बनि चञ्चाराजधानीवास्तव्यामुरकुमाराणां बलिवनाराजधान्या अधिपतित्वमझो कारयितुं मार्थनां मस्तीनि सूत्रकारः-'तेणं कालेणं इत्यादि। तेणं कालेणं तेवं समेयेणं' तस्मिन् काले- तामलिसंस्तारककरणकाले । तस्मिन् समये तामकि संस्तारकसंस्थितसमये बलिचचा 'रायहाणी' राजधानी 'अजिंदा' अनिन्द्रा भधिपतिरहिता इन्द्रयनिता अतएव 'अपुरोदिमा' अपुरोहिता 'याविहोत्या' चापि अभवद , इन्द्रामाषादेव पुरोहितरहिताऽपि संजाता, 'तएणं' ततः खड ते बलिचचाराजधानीवास्तव्या निवासिनः परयोऽयरकुमारदेवाः देव्या तामलिं वालतपस्विनं 'ओदिणा' अवधिमानेन 'आमोएंति' आमोगयन्ति पश्यन्ति तदनु 'अण्णमण्ण' अन्योन्यं परस्परम् 'सहावेंति' शब्दयन्ति-आध्यन्ति, ततः
टीकार्थ-इस सूत्र द्वारा मूत्रकार ने यह प्रकट किया है कि पादपोपगमन संधारा में जय पालतपस्वी तामलि स्थित थे उस समय पलिचंचाराजधानी के निवासी असुरकुमारी ने उनसे पलिचंचाराज: धानी के अधिपतिपदको स्वीकार करने की प्रार्थना की थी। (तेण कालेणं तेणं ममएणं) उस काल और उस समय में अर्थात् तामाल ने जय संथारा किया था उस काल में और जप वे संथारे में स्थित थे उस समय में 'पलिच्चारायहाणी' लिचंचाराजधानी 'अणिदा' इन्द्ररूप अधिपति से रहित थी और इसी कारण वह 'अपुरोहिया' पुरोहित से भी रहित थी। इन्द्र के अभाव से ही उसमें पुरोहित नहीं था। इसके बाद जब उस चलिचंचाराजधानी के निवासी अ नेक असुरकुमारोने और अनेक वहां की देवियोंने पाल तपस्वी तामलि को 'ओहिणा' अपने२ अवधिज्ञान से 'आभोएंति' देखा, तब
ટકાથે આ પ્રકરણમાં સૂત્રકારે એ બતાવ્યું છે કે જ્યારે બાલતપસ્વી તામલિ પાદપિયગમન સંથારાનું અનુષ્ઠાન કરી રહ્યા હતા ત્યારે બલિચંચ રાજધાનીમાં રહેનારા અસુર કુમાર દે તેમની પાસે આવાન બલિચંચાનું આધિપત્ય સ્વીકારવા તેમને પ્રાર્થના કરે છે. "तेणं कालेणं तेणं समएणं" तेणे भनेते समये-टोन्यारे तामाब પાદપિગમન સંથારે કર્યું તે કાળે, અને તેઓ તે સંથારાની આરાધના કરી રહી ताते समय-"बलिचंचा रायहाणी" असुभा२ हवानी मलियया धाना "अणिदा"-३३५ मधिपति पिनानी ती मने ते २२ अपुरोहिया" પુરહિતથી પણ રહિત હતી. ઇન્દ્રને અભાવે તેમાં પુરેહિત પણ ન હતો. તે બલિચંચ રાજધાનીના અનેક અસુરકુમાર દે અને .દેવીએ તે બાલતપસ્વી તામલિને "ओहिणा आभोएति" पातपाताना अवधिशानथी या. “ अण्णमणं " त्यारे