________________
प्र. टी. श. ३ उ. १ सू. २३ बलिच्चानिवासी देवकृत प्रार्थना निरूपणम् २३७ रहकालसमयंसि ईसाणे देविदत्ताए उववण्णे, तपणं ईसाणे देविंदे देवराया अहुणोववन्ने पंचविहाए पज्जत्तीए पजत्तीभावं गच्छइ, - तं जहा आहार पजत्तीए, जाव-भासा- मण पज्जत्तीए | २३ |
छाया - ततः स तामलिः बालतपस्वी तैः वलिचञ्चाराजधानीवास्तव्यैः चहुभिः असुरकुमारैः देवैः, देवीभिव एवमुक्तः सन इमम् अर्थम् नो आदियते, नोपरिजानाति, तूष्णीकः संतिष्ठते, ततस्ते बलिचञ्चाराजधानीवास्तव्याः atsरकुमारा देवाथ देव्यश्च तामलि मौर्यपुत्रम् द्वितीयमपि, तृतीयमपि
'तपणं से तामली' इत्यादि ।
सूत्रार्थ - (तपणं से तामली वालतवस्सी) इसके बाद बाल तपस्वी तामली ने ( तेहि बलिांचा रायहाणिवत्थव्वेहिं हहिं असुरकुमारेहिं देवेहिं देवीहिं य एवं वृत्ते समाणे) उन बलिचंचाराजधानी में निवास करनेवाले अनेक असुरकुमार देवोंके और देवियों के इस प्रकार से कहे जाने पर (एयमहं नो आढाइ ) उनकी बातका आदर नहीं किया । (नो परियाणे) उसे स्वीकार नहीं किया । (तुसिणीए संचि ) के वल चुपचाप अपने परिणाम में स्थिर रहे । (तएणं ते बलिचंचारायहाणिवत्थञ्चयां बहवे असुरकुमारा देवाय देनोओ य तामलि मोरियपुत्तं दोचपि तचपि तिक्खुत्तो आग्राहिणपयाहिणं करेंति) इस बात को देखकर बलिचंचाराजधानी के निवासी उन अनेक असुरकुमार देवोंने और देवियोंने मौर्यवंशीय तामली की दुबारा एवं ति तएण से तामली " ઇત્યાદિ
46
3
सूत्रार्थ - (तरणं से तामली वालतवस्सी) न्यारे ते जासतपस्वी तामसीने (ते हि वलिचंचा रायहाणिवत्थब्वेहिं बहूर्हि असुरकुमारेहिं देवेहिं देवीहिं य एवं बुत्ते समाणे) ते सिया राज्धानीयां रहेनारा भने असुरकुमार हे अने देवियो या प्रमाये उधुं त्यारे (एयमहं नो आढाइ ) तेथे तेभनी वातना शाहर नये (तुसिणीए संचिदुइ) ते तो तेभना मात्भपरिणाममा दृढतापूर्व स्थिर रह्यां तेभने ४४ वाण माग्यो नहीं. (तएणं ते वलिचंचा रायहाणि वत्थन्त्रया बहवे असुरकुमारा देवाय देवीओ य तामलि मोरियपुत्तं दोचपि तच्चपि तिक्खुत्ती आयाहिणपाणिं करेंति) त्यारे ते जसिया राज्धानीभां रहेनाश અનેક અસુરકુમાર દેવા અને વિયાએ તે મૌય લેાત્પન્ન તામલીની ખીજી વખત પણ