________________
पं. टी. श. ३ उ. १ सू.२२ बलिचंचा राजधानिस्थदेवादि परिस्थितिनिरूपणम् २३३ न्तिकेन चक्राकारं त्रिःपरिभ्राम्य ललाटमदेशे स्थापनं कुर्वन्ति, 'वंदति' वन्दन्ते अहोमहानुभाव उग्रतपस्विन ! धन्योऽसि इत्यादिवाक्येन स्तुवन्ति 'नमसंति ' नमस्यन्ति कायेन नम्रीभूत्वा पञ्चाङ्ग नमनपूर्वकं नमस्कारं कुर्वन्ति 'वंदिता' वन्दित्वा स्तुत्वा 'नमंसित्ता' नमस्थित्वा नमस्कारं कृत्वा 'एवंखलुदेवाणुपिया' हे देवानुप्रिय ! महाभाग ! 'अम्हंबलिचंचारायहाणीवत्थवया' वयं वलिचचाराजधानी वास्तव्या - निवासिनः ' वहवे असुरकुमारा देवाय देवीओय ' बहवः असुरकुमाराः देवाश्च देव्यव 'देवाणुप्पियं वंदामो नमसामो' देवानुमियं चन्दामहे नमस्यामः ' जावपज्जुवा सामो' यावत् पर्युपास्महे यावत्पदेन वंदित्वा नर्मफर ललाट देशके ऊपरसे होकर चक्राकार तीन बार घुमाया जाता है, इस प्रकार की विधि से तीन बार घुमाकर फिर उसे ललाट पर स्थापित किया जाता है। 'वंदति' वंदनाकी, वंदना में गुणोत्कीर्तन होता है - उन्होंने भी इस प्रकार से उनके गुणों का कीर्तन कियाहे महानुभाव उग्रतपस्विन् ! तुम्हें धन्य है जो इस प्रकार की उग्रतपस्या में तत्पर होकर मनुष्य जीवन को सफल बना रहे हो । 'नमसति' नमस्कार किया। इस क्रिया में काय से नम्रीभूत होकर प्राणी अपने पांचों ही अंगों को झुकाकर प्रणाम करता है । इस प्रकार वंदना नमस्कार करके 'एवं वयासी' उन्होंने बालतपस्वी उन तामली तपस्वी से यों कहा- 'एवं खलु देवाणुप्पिया !' हे देवानुप्रिय महाभाग ! ' अम्हंबलिचंचारायहाणीवत्थव्वया ' हम बलिनंचा राजधानी के निवासी 'बहवे असुरकुमारा देवाय देवीओय देवाणुप्पियं वंदामो नमसामो' अनेक असुरकुमार देव और देवियां आप देवाપાસેથી શરૂ કરીને કપાળ પરથી ચકાકારે ત્રણ વાર તેને ઘુમાવવામાં આવે છે, અને ત્યારબાદ તેને કપાળ ઉપર સ્થિર રાખવામાં આવે છે આ રીતે તેમણે વિધિપૂર્વ ક તામિલને વંદણા કરી. વંદણામાં ગુણ ગાવામાં આવે છે. તેમણે આ પ્રમાણે તેમના ગુણેાની પ્રશ ંસા કરી—હૈ મહાનુભાવ ! હું મહાતપસ્વી ! આવી ઉગ્ર તપસ્યા કરીને भनुष्य लवन सइज ४२नार आपने धन्यवाद घटे छे." " नमसंति " तेभवे तेने નમસ્કાર કર્યાં. નમસ્કાર કરતી વખતે નમ્રતાપૂર્ણાંક પાંચે અંગે। ઝુકાવીને નમવામાં भावे छे. आ अभाो १°४! नमस्र उरीने तेम ते जासतपस्वी तामसिने "एवं वयासी" मा प्रमाणे ह्यं “ एवं खलु देवाणुप्पिया" हे हेवानुप्रिय ! हे महानुभाव ! "अहं बलिचंचा राहाणी स्थन्वया" सभे जसिया राज्धानीना निवासी " बहवे असुरकुमारा देवा य देवीओं य देवाणुप्पियं वंदामो नमसामो " અનેક અસુરકુમાર દેવા અને દૈવિયે આપ દેવાનુપ્રિયને વંદણા કરીયે છીએ, નમસ્કાર
.