________________
प्रमेयचन्द्रिका टीका श. ३ उ. १९. २१ तामलीकृतपादपोपगमनं २०५
छाया-ततःखलु स तामलिौर्यपुत्रः तेन उदारेण, विपुलेन, प्रयत्नेन मगृहीतेन बालतपःकर्मणा शुष्कः रुक्षः यावत्-धमनीसंततो जातथापि अभवत्, ततःखलु तस्य ताम्रलिप्तस्य बालतपस्विनः अन्यदा कदाचित् पूर्वरात्राऽपररात्र कालसमये अनित्यजागरिकां जाग्रतः अयम् एतदूपः आध्यात्मिकः चिन्तितः
'तएणं से तामली मोरियपुत्ते' इत्यादि ।
सूत्रार्थ-(तपणं) प्राणामिकी प्रवज्या धारण करनेके याद ( से तामिली मोरियपुत्ते) वह तामली मौर्यपुत्र (तेणं ओरालेणं विउलेण पयत्तेण, पग्गहिएण घालतवोकम्मेण) उस उदार, विपुल, प्रदत्त और प्रगृहीत बालतपः कर्मसे (सुक्के लुक्खे, जाव घमणिसंतए जाए याविहोत्था) शुष्क हो गया-सूख गया, रूक्ष हो गया-रूखे शरीरवाला वन गया, यावत् उसके समस्त शरीरकी नशे बाहर निकल आई ऐसा यह कृश दुबला पतला हो गया (तएणं तस्स तामलित्तस्स घालतवस्सिस्स अन्नया कयाई पुव्वरत्तावरत्तकालसमगंसि अणिञ्चजागरियं जागरमाणस्स इमेयारूवे अज्झथिए, चितिए जाव समुप्पन्जित्था) एक दिनकी बात है कि जब वह रात्रिके पीछले भागमें अनित्यता संबंधी विचार करने में लगा था तव उस बालतपस्वी ताम्रलिप्तके मनमें इस प्रकारका विचार उत्पन्न हुआ; यह विचार उसे आत्मामें हुआथा अतः यह आध्यात्मिक था विचार होते समय वह केवल विचार रूपमें ही
"तएणं से तामली मोरियपुत्ते" त्यासूत्रार्थ- (तएणं) प्रारमिता अपनाया दीधा पछी से तामली मोरियपुत्ते ते भी सोपन TIHeी (तेणं ओरालेणं विउलेणं पयत्तेणं, पम्महिएणं बालतबोकम्मेणं) ते २, Kिya, प्रात्त भने प्रहीत मासत: भया (मुक्के लुक्खे जाव धमणिसंतए जाए यावि होत्या) सू४७ गयो, तेनु शरी२ सू सू मनी ગયું. તે એટલે બધે દુબળે થઈ ગયું કે તેના શરીરની બધી નસે દેખાવા માંડી. (तएणं तस्स तोमलित्तस्स वालतवस्सिस्स अन्नया कयाई पुचरत्तावरत्तकालसमयसि अणिचजागरियं जागरमाणस्स इमेयारूवे अज्झथिए, चिंतिए जात्र समुप्पज्जित्था) हिस मे न्यु शतिना पासा भागमा शरी२ - દિની અનિત્યતા સંબંધી વિચારે ચડી ગયો. ત્યારે તે બાલતપસ્વી તામલીના મનમાં આ પ્રકારને આધ્યાત્મિક, ચિન્તિત, કલ્પિત, મને ગત વિચાર ઉદ્દભવ્યો. તે વિચાર તેના આત્મામાં ઉપજ્ય હતું તેથી તે વિચાર માટે આધ્યાત્મિક વિશેષણ યોગ્ય છે.