________________
प्रमेयचन्द्रिका टीका श.३ उ.१ ईशानेन्द्रस्यदेवद्धर्यादिप्राप्तिकारणनिरूपणम् १९१ निवेध 'सयमेव' स्वयमेव 'दारुमय काष्ठनिर्मितं 'पडिग्गह' प्रतिग्रहं पात्रं 'गहाय' गृहीत्वा 'मुंडे भवित्ता' मुण्डो भूत्वा केशानपनीय 'पाणामाए' प्राणामिक्याअग्रे वक्ष्यमाणम्वरूपया तन्नामिकया 'पयजाए' प्रवज्यया 'पन्चइत्तए' मत्रजितुं श्रेयः इति पूर्वेणान्वयः। 'पन्चडए वि य णं समाणे' प्रव्रजितोऽपि च खलु सन् प्रत्रजितः सन् खलु इत्यर्थः 'इमं पयावं' इमम् वक्ष्यमाणम् एतावद्रूपम् 'अभिग्गहं 'अभिगिहिरसामि' अभिग्रह-नियमविशेषम् अभिग्रहीप्यामि स्वीकरिष्यामि इतिविचारयति, अभिग्रहस्वरुपं निरूपयति-जावजोवाए' इत्यादि । कल्पते मम यावजीवं, जीवनपर्यन्तम् 'छटुं टेणं' पप्ठं पप्ठेन 'अणि क्वित्तेण' अनिक्षिप्तेन निरन्तरेण 'तबोकम्मेणं' तपाकर्मणा 'उड्डें' ऊर्च 'वाहाओ' वाह 'पगिज्झिय पगिज्झिय' प्रगृह्य प्रगृह्य 'मराभिमुहस्स' सूर्याभिमुखस्य 'पायावणभूमीए' आदाममयं पडिग्गहं गहाय' तथा स्वयं ही दारुमय पात्रों को लेकर के 'मुंडे भवित्ता' मुंडित हो जाऊं और मुंडित होकर के 'पाणामाए' प्राणामिकी कि जिसका स्वरूप आगे प्रकट किया जाने वाला हैऐसी 'पन्चजाए' प्रव्रज्या से 'पवइत्तए' प्रवजित होजाऊ इसी में मेरी भलाई है- यहां सा संबंध लगा लेना चाहिये 'पव्वइए वि णं समाणे' और जय मैं प्रवजित हो जाऊंगा-तब 'इमं एयारूवं' इस प्रकार के इस वक्ष्यमाण 'अभिग्गहं' अभिग्रहको 'अभिगिहिस्सामि' धारण करूंगा नियम विशेप का नाम अभिग्रह है। ऐसा उसने विचार कियाजिस अभिग्रह नियम विशेप को धारण करने की इसने भावना भाई है अय सूत्रकार उसी अभिग्रह को प्रकट कर रहे है'कप्पइ में जावजीवाए छठें छटेणं अणिक्खित्तेणं तवोकम्मेणं उडूं बाहाओ पगिज्झिय पगिज्झिय सूराभिमुहस्स आयावणभूमीए आया-. "सयमेव दारुमयं पडिग्गहं गहाय" भारी ४ निर्मित पात्रोने भए ४रीने "मुंडे भवित्ता" माथे भू. ४२०पीने "पाणामए पन्चज्जाए पचहत्ता" પ્રાણામિકી પ્રવજ્યા (પ્રાણમિકી પ્રવજ્યાનું વરૂવ હવે પછીના અધ્યયનમાં સમજાपामा मापसे) ४२ शश "पवाए वि गं समाणे" 20 शत दीक्षा साधन "इयं एयावं" मा प्रसारको अभिग्गहं अभिगिहिस्सामि" ममिड धारण કરશ-(અભિગ્રહ એટલે અમુક પ્રકારનો નિયમ) હવેના સૂત્રમાં એ વાત પ્રકટ કરવામાં આવી છે કે તેમણે કે અભિગ્રહ કરવાનો નિશ્ચય કર્યો.
"कप्पइ मे जावज्जीवाए छटुं छटेणं अणिक्खित्तेणं तवोक्कम्मेणं उर्ट