________________
प्रमेयचन्द्रिका टीका श. ३ उ. १ माणामिक्याः पव्रज्यायाः महत्वादिनिरूपणम् २०१
टीका - वायुभूतिः प्राणामिकयाः प्रवज्यायाः स्वरूपं ज्ञातुम् भगवन्तं पृच्छति - 'सेकेणट्टणं भंते !' इत्यादि । हे भदन्त ! तत्तस्मात् केनार्थेन केन हेतुना 'एवच्च' एवमुच्यते माणामी मव्रज्या? इति, ताम्रलिप्तेन गृहीतायाः प्रव्रज्यायाः 'माणामी' इति नामकरणे को हेतुः ? इति माम् सम्यग् बोधयतुं इत्याशयः ।
भगवानाह - ' गोयमा ! पाणामारणं' इत्यादि । माणामिक्येति मणामः अस्ति अस्यामिति प्राणामिकी नया प्रणामबहुलया प्रणामं - प्रधानया या 'पन्चज्जाए' प्रव्रज्यया 'पाइए' मनजितः ' समाणे ' सन् 'नं जस्थपास ' जहा पास तं तहा पणाम करेइ-से तेणट्टेणं गोयमा एवं बुच्चर पणामा पत्रवज्जा ) इस मूत्र पाठ द्वारा समझाई गई है । यदि वह नीच व्यक्तिको देखता है तो नीच रूपसे वह उसे प्रणाम करता है । तात्पर्य यह कि जिसको जिस रूपमे देखता है उसको यह उसी रूपसे यह प्रणाम करता है । इस कारण हे गौतम ! इसे मैने 'प्राणामिकी' ऐसे नामसे कहा है
टीकार्थ- वायुभूति प्राणामिकी प्रवज्याका स्वरूप जाननेके लिये भगवान से पूछते हैं किं ' से केद्वेणं भंते ! एवं बुचड़ पाणामा पवज्जा !' हे भदन्त ! ताम्रलिप्तने जो प्रव्रज्या ग्रहणकी उसका नाम 'प्राणामिकी' ऐसा आपने किस कारण से कहा है ? इस प्रकार के उसके नाम होने में क्या हेतु है-आप हमें इसे अच्छी तरह से समझाइये | वायुभूतिका इस प्रकारका प्रश्न सुनकर प्रभु इस विषय में समझाते हुए उनसे कहते हैं 'गोयमा ! हे गौतम! तुम सुनो मैं इस विषय में तुम्हें समझाता हूं । 'पाणामाए णं पव्वज्जाए करेइ से तेणणं गोयमा ! एवं बुच्चइ पणामा पव्वज्जा) ले ते नाथ व्यक्तिने જોવે છે તે તેને નીચ રૂપે પ્રણામ કરે છે. કહેવાનું તાત્પર્ય એ છે કે દરેકને ચાગ્યતા અનુસાર તે પ્રણામ કરે છે. ગૌતમ! તે કારણે મેં તે દીક્ષાને ‘પ્રાણામિકી પ્રત્રજ્યા' કહી છે
ટીકાથ – પ્રણામિકી પ્રત્રાનું સ્વરૂપ સમજવા માટે વાયુસ્મૃતિ અણુગાર महावीर प्रभुने छे छे " से केणट्टणं भंते ! एवं बुच्चड़ पाणामा पवज्जा ?" તાપ્રલિસી જે દીક્ષા અંગિકાર કરી તે દીક્ષાને આપે ‘પ્રાણામિકી દાક્ષા' શા માટે કહી છે ? એવું નામ આપવા પાછળને હેતુ શું છે? વાયુભૂતિના આ પ્રશ્નના ઉત્તર महावीर अलु नाथ प्रभाये आये हे "गोयमा !" हे गीत गोत्रीय वायुभूति । तेनुं ठारषु नाचे प्रमाणे हे - "पाणामाए णं पव्वज्जाए पन्त्रइए समाणे जं जस्थ