________________
ममेयचन्टिकाटीका श.३उ.१ ईशानेन्द्रस्य दिव्यदेवऋद्धिनिरूपणम् १५५
टीका-" तेणं फालेणं " तस्मिन् काले "तेणं समएणं" तस्मिन् समये 'रायगिहे' राजगृहं नाम 'नगरे' नगरम् 'होत्या' आसीत् (वर्णकः) औपपातिकसूत्रोक्तचम्पानगरी-वर्णनवत् राजगृहस्यापि वर्णनं वोध्यम् 'वर्णकः ' इति तु लिङ्गव्यत्ययेन प्रकृते पुंल्लिङ्गनिर्देशः, तत्रागतं भगवन्तम् ‘नाव-परिसा' यावत्पर्पत् 'पज्जुवासई' पर्युपास्ते । तत्र भगवद्वन्दनाय ईशानेन्द्रस्यागमनं सूचयितुं सूत्रमाह -' तेणं कालेणं' इत्यादि । तस्मिन् काले तस्मिन् समये 'ईसाणे' ईशानः 'देविदे' देवेन्द्रः 'देवराया' देवराजः 'मूलराणी' शूलपाणिः धृतत्रिशूलहस्तः 'वसहवाहणे' पभवाहनः 'उत्तरड्ढलोगाहिबई उत्तरार्धलोकाधि
टीकार्थ-'तेणं कालेणं तेणं समएण' उस काल और उस समयमें 'रायगिहे' राजगृह नामका 'नगरे नगर 'होत्था' था । 'वपणओ' इस नगर का वर्णन औपपातिकसूत्र में वर्णित चंपानगरी के जैसा जानना चाहिये । । वहां विहार करते हुए प्रभु वहां पधारे । प्रभु को वहाँ पधारे जानकर वहाँकी जनता उनसे धर्मोपदेश सुनने के लिये उनके पास गई । यावत् वहां जाकर उसने प्रभुकी पर्युपासना की। अब वहां पर प्रभुकी वन्दना करने के लिये ईशानेन्द्र आया-इस यातको सूचित करने के लिये सूत्रकार कहते है कि-'तेणं कालेणं तेणं समएणं ईसाणे देविंद देवराया' इत्यादि उसकालमें और उस समय में देवेन्द्र देवराज ईशान ईशानेन्द्र आया 'सलपाणी' इसने अपने हाथ में त्रिशूल धारणकर रखा था 'वसहवाहणे' वाहन इसका वृपभ था। 'उत्तरडलोगाहिवई' यह उत्तरार्धलोकका अधिपति था।
- "तेणं कालेणं तेणं समए णं' मडावीर प्रभुना शासन धणे "रायगिहे नाम नयरे होत्था" IMPS नामे न तु. “वण्णओ" मो५५. તિક સૂત્રમાં ચંપાનગરીનું જેવું વર્ણન કર્યું છે, એવું તેનું વર્ણન સમજવું. ભગવાન મહાવીર તે રાજગુડ નગરમાં પધાર્યા. ત્યાંના લેકે ધર્મોપદેશ સાંભળવા ગયા. વંદણું નમસ્કાર કરી પરિષદ પાછી ફરી ત્યાં સુધીનું વર્ણન અહીં ગ્રહણ કરવું. ભગવાન મહાવીર પ્રભુને વંદણ કરવાને માટે ઈશાને ત્યાં આવ્યે- એ જ વાત સૂત્રકારે નીચેના સૂત્રપાઠ દ્વારા પ્રકટ કરી છે.
"तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया" Uत्यादि
તે કાળે અને તે સમયે, દેવેન્દ્ર દેવરાજ ઈશાન મહાવીર પ્રભુનાં દર્શન કરવા भाटे भाव्या. "मूलपाणी, तेए तना डायमा त्रिशुल पार यु तु, "वसहवाहणे"तेनुं पान वृषभानु तु. "उत्तरङ्कलोगाहिवई" ते उत्तरा न मधिपात तो "अट्ठावीसविमाणावाससयसहस्साहिवई" २८ २५४यावी विमानाना