________________
भगवतीसूत्रे
१६४
रहिता 'ती सेणं' तस्याः खलु 'कूडागारसालाए' कूटाकारशालायाः 'दिडंनो' रशन्यो 'भणियो' भणितव्यः saferoयः, तदान्तदर्शन्तिकभावः कथं ते संघटते इति प्रतिपाद्यते यथा अतिदृष्टा झझावातादिभिः भीता जनाः पूर्ववर्णित कूटाकारशालायां प्रविश्य अन्तर्हिता भवन्ति तथैव ईशानेन्द्रस्य विकुर्वणाद्वारा त्रिकु चिंतादिन्या देवर्द्धिः प्रतिसंहरण क्रियाद्वारा शरीरेऽनुप्रविश्याऽन्तर्हिता जाता . १७/
ईशानेन्द्रस्य पूर्वभवो वर्ण्यते
मूलम् - "इसाणेण भंते! देविदेणं, देवरण्णा सा दिवा देविड्डी, दिवा देवज्जुई, दिवे देवाणुभागे किण्णा लडे किण्णा पत्ते, किण्णो अभिसमण्णागये ! केवा एस आसि पुछभवे, किणामए वा, किंगोते वा, कयरंसि वा गामंसि वा, नगरंसि वा, जाव-संनिवेसिवा, किंवा दच्चा किंवा भोच्चा, किंवा किच्चा, किंवा सभायरिता, कस्स वा तहारूवस्स वा समणस्स वा माहणस्स वा अंतिए एगमवि, आयरिअं धम्मियं सुवयणं
करना चाहिये - तात्पर्य यह है कि ऐसी कोई एक कूटाकारवाली शाला हो और उसके चारों ओर मनुष्य खड़े हों, तो वे मनुष्य जिस प्रकार अतिवृष्टि झंझावात (वृष्टि सहित आंधी) उत्पन्न होने पर त्रस्त होकर उसमें अन्तर्हिन हो जाते है- छिप जाते है- उसी प्रकार से ईशानेन्द्रकी विकुर्वणा द्वारा विकुर्वित हुई उसकी दिव्य देवऋद्धि प्रति संहरण क्रिया द्वारा उसके ही शरीर में प्रविष्ट हो कर अन्तर्हित हो गई है- अर्थात समागई हैं || सू० १७||
દૃષ્ટાંત અહીં લાગૂ પાડી શકાય આ દૃષ્ટાંતના ભાવાં નીચે મુજબ છે પર્વતના શિખરના ાકારનું ઉપર વધુ વેલા ગુણાવાળું એક મકાન છે તેની ચારે તરફ માણસે ઉભા છે. અતિવૃષ્ટિ, ઝંઝવાત આદિથી ખચવાને માટે તે માણસે જેવી રીતે તે ફૂટાકાશબ્દમાં અન્તર્હિત ( અદૃશ્ય ) થઈ જાય છે, એજ પ્રમાણે ઇશાનેન્દ્ર વિષુ શુા શકિતથી ઉત્પન્ન કરેલી દિવ્ય દેવદ્ધિને પણુ પ્રતિસ હરણુ દ્વારા તેના શરીરની અંદરજ सभावी हीधी || २० १७ ॥