________________
प्रभेयचन्द्रिका टीका श. ३. उ. १ तिप्यकाणगारविपये भगवदुत्तर निरूपणम् १०१ याशिकी खलु देवसमृद्धिः देव कान्तिः देवानुभूतिश्च शक्रेण लब्धा 'तारिसिया' ताशिकी देवस्य ऋद्धिः सम्पत्तिः कान्तिः अनुभूतिश्च देवानुपियैरपि लब्धा इत्याशयेनाह-'जारिसिया' इत्यादि । उभयोः परस्परं देवसमृद्धयादिविपयकतुल्यतापनिपादनेन सर्वथा दिव्यदेवसमृद्धिकान्तिप्रभावसाम्यं मतीयते। जन्मान्तर देवद्धावपार्जनापेक्षया लब्ध इत्युक्तम् , देवभवे तत्वाप्स्यपेक्षया माप्त इत्युक्तम् , तद्भवापेक्षया अभिसमन्वागत इत्युम् , उपर्युक्तविशेषण विशिष्टः स तिप्यकः किमहर्द्धिकः यावत्-कियच खलु प्रभु विकुर्वितुम् इत्याहसेणं भंते' इत्यादि। अन्यत्स्पष्टम् ।। सू. १०॥
मूलम्-'गोयमा ! महिड्डीए, जाव-महाणुभागे, सेणं तत्थ सयस्स विमाणस्स, चउण्हं सामाणिय साहस्सीणं, चउण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणियाणं, सत्तण्हं अहियाहिवईणं, सोलसण्हं आयरक्खदेवसाहस्सीणं, अण्णेसिंच वहणं वेमाणियाणं देवाणं देवीणंय जाब विहरइ, एवं महि आदिरूपमें किया है वैसा ही आपने भी किया है । सो है भदन्त ! हम आपसे यह पूछ रहे है कि उनके इस प्रकारके कथनसे विष्यकदेव और शक की समृद्धयादिक में सर्वथा तुल्यता प्रतीत हो रही है अतः क्या यह उन दोनों की समृद्धयादिक में सर्वथा तुल्यताका कथन कहां तक युक्तियुक्त समर्थित है । तथा वह विकुर्वणा करने के लिये कितनी बडी शक्तिसे संपन्न है । यह सय समझाये । जन्मके अन्तमें देवद्वर्यादिक के उपार्जन की अपेक्षा से देवद्धर्यादिकको लब्ध, देवभवमें उसकी प्राप्ति होजाने के कारण प्राप्त और उसके भोगकी अपेक्षासे उसे अभिसमन्वागत कहा गया है। १०
હવે અગ્નિભૂતિ અણગાર મહાવીર પ્રભુને પૂછે છે-હે ભદન્ત ! સામાનિક દેના ઉપરોકત કથનથી તે તિષ્યક દેવ અને શકેન્દ્રની સમૃદ્ધિ આદિમાં તદ્દન સમાનતા જણાય છે તે તે બન્નેની સમૃદ્ધિ આદિની સમાનતાનું કથન કેટલે અંશે સાચું છે? તથા તે વિખ્યક દેવ કેટલી વિક્વણુ કરવાને સમર્થ છે?
દૈવી સમૃદ્ધિ આદિન ” કહેવાનું કારણ એ છે કે મનુષ્ય ભવને અન્ત તે મળી છે. દેવભવનમાં તેની પ્રાપ્તિ થવાથી મેને “પ્રાપ્ત' કહેલ છે, અને ભેગની अपेक्षा तेने भलिसभ-पात (अधीन थयेट) छ. ॥ सू. १० ॥