________________
-
१०४
भगवतीने टीका- भगवान् महावीरः विप्यफनामसामानिकदेवसम्बन्धिसमृदयादीन ज्ञातुमिच्छन्तमग्निभूतिमुत्तरयति-'गोयमा! महिइडीए' इत्यादि। हे गौतम! अग्निभूते! उपर्युक्तविष्यकनामा शकेन्द्रमामानिकदेवः महासमृद्धिशाली, 'नाव' यावत् 'महाणुभागे' महानुभागो महामभावविशिष्टः, यावत्पदेन महाधुति-महाबल - महाख्याति - महासौख्य -- रूपविशेपे विशिष्टो ज्ञाप्यते 'सणं तत्थ' स खलु तिष्यका तत्र दक्षिणनिकाये 'सयस्स विमाणस्स' स्वकस्य निजस्य विमानस्य 'चउण्ड' चतुःसहस्रसंख्यकानाम् 'सामाणियमाहस्सीणं' सामानिकदेवानाम् , 'चउण्डं' चतसृणाम् सपरिवाराणाम् अग्रमहिपीणाम् 'तिण्इं परिसाणं' तिमृणाम् पर्पदाम् पूर्वोक्तानाम्, 'सत्तण्डं अणियाणं' सप्तसंख्यकानाम् अनी कानाम् सैन्यानाम् , 'सत्तण्डं अणियादिवईणं' सप्तानाम् अनीकाधिपतीनाम् ,
टीकार्थ- भगवान महावीर तिष्यक नामक सामानिक देव की समः द्धयादिक को जानने की इच्छा वाले अग्निभूति अनगारसे कहेते है'गोयमा' हे गौतम ! अग्निभूते! 'महिडीए' शकेन्द्रका सामानिक देवजो तिष्यक है कि जिसके विपयमें पूर्व में कथन किया जा चुका हैं वह महा समृद्धिशाली है 'जाव' यावत् 'महाणुभागे' महा प्रभावविशिष्ट है। यहां 'यावत्' पदसे 'महाद्युति, महावल, महाख्याति, महासौख्य' इन पदोंका संग्रह हुआ है। 'से णं तत्थ वह वहां पर-अर्थात्-दक्षिणनिकायमें वह तिष्यकदेव 'सयस्स विमाणस्स' अपने विमानका 'चउण्डं सामाणियसाहस्सीण' चार हजार सामानिकदेवोंका (चउण्हं सपरिवाराणं अग्गमहिसीण) परियार सहित चार अग्रमहिपियोंका 'तिण्हं परिसाणं' तीन परिषदाओं का 'सत्तण्हं अणियाण' सात अनीको (सेनाओं) का 'सत्तण्हं अणियाहिवईणं' सात अनीकाधिपतियों का
ટીકાર્થ-તિબ્બક નામના સામાનિક દેવની સમૃદ્ધિ આદિ જાણવાની જિજ્ઞાસાથી પૂછાયેલા અગ્નિભૂતિ અશુગારના પ્રશ્નોને જવાબ મહાવીર પ્રભુ આ પ્રમાણે આપે છે
मा गौतम मनिभूति ! "महिढीए" शन्न सामानि व तिष्य हमारे समृद्धिवाणी छ. मडी सावता "जाव महाणुभागे" मे पहथी मेम समपार्नु છે કે તે મહાઘતિ, મહાબળ, મહાયશ, મહાસુખ અને મહાપ્રભાવથી યુક્ત છે. "से पं तत्थ त त्यो (क्षियनियम) "सयस्स विमाणस्स" पाताना विभाननi, "चउण्हं सामाणियसाहस्सीणं. त्यारि", २ सामानि यानु, परिવારથી યુકત ચાર પટ્ટરાણીઓ, ત્રણ પરિષદોનું, સાત સેનાએ સાત સેનાપતિઓનું