________________
ममेयचन्द्रिका टीका श ३. उ. १ कुरुदत्त अनगारस्वरूपनिरूपणम् व्याप्तुं समर्थ इति पूर्वेणान्वयः । 'अबसेस तं चेव' अवशेपं तच्चैव, अवशिष्टं तिष्यकदेवानुसारमेव बोध्यम् इति शेपः । एवं' तथैव 'सामोणिय-तायत्तीसगलोगपाल-अग्गमहितीणं' सामानिक-त्रायस्त्रिंशक-लोकपालोग्रमहिपीणाम्, कुरुदत्तपुत्रवत् अन्येपोमांप ईशानस्य सामानिकानाम्, वायस्त्रिंशकानां, सेमि-यम-वरुणकुवेरनामलोकपालानाम् सपरिवाराणाम् अष्टानाम्, अग्रमहिपीणाम् समृद्धयादिकं विकुर्वणादिकञ्च ज्ञातव्यम् इति 'जाव' यावत्, अथ भगवान महावीरः पूर्वोफ्तस्य ईशानेन्द्रस्य सामानिकादिपट्टराज्ञोपर्यन्तसहितस्य विकुणाशक्तेः स्वरूपमात्रप्रतिपादनेच्छया वायुभूतिम्प्रति स्वाशयं प्रकाशयति-'एसणं गोयमा ! ईसाणस्स' इत्यादि । हे गौतम ! वायुभूते ! ईशानस्य देवेन्द्रस्य 'देवराया' देवराजस्य एवं' तथैव 'एगमेगाए' एकैकस्याः तदीयायाः 'अग्गमहिसीए' समझाई गई। तथा 'अवसेसं तं चेव' इस सूत्रपाठ द्वारा यह समझाया गया है कि इस विपयमें और देव कथन तिष्यकदेवके ही समान ही है । उममें कोई विशेपता नहीं हैं 'एवं' इस तरह कुरुदत पुत्रकी जैसी समृद्धि है और विकु णा करने की शक्ति है उसी प्रकारसे 'सामाणिय-तायत्तीसग-लोगपाल अग्गमहिसीणं' और भी ईशानेन्द्र के सामानिक देवों की, वायस्त्रिंशक देवों की, चार लोकपालों की एवं अपने२ परिवार सहित अग्रमहिपियोंकी समृद्धि तथा विकुर्वणा करनेकी शक्ति है । सोम, यम, वरुण, कुवेर ये चार लोकपाल है । 'जाव एस णं गोयमा ! ईसाणस्स देविंदस्त देवरण्णो एवं एगमेगाए अग्गमहिसीए देवीए अयमेयास्वे विसए विसयमेत्ते घुइए' यहांसे लेकर 'विकुचिस्संति वा इस अन्तिम मृत्रपाठ तक सूत्रकारने भगवान महावीर प्रभुने वायुभूति को क्या इनके विषयमें "अबसेस तंवेव" मान सभात ४थन तिव्य वना ४थन प्रमाणे १ मभ - તેમાં બીજી કઈ પણ વિશેષતા નથી.
"एवं सामाणिक - तायत्तीसग - लोगपाल - अम्गमहिसीणं"
કુરુદત્તપુના જેવી જ સમૃદ્ધિ તથા વિદુર્વણુ શકિત ઈશાનેન્દ્રના બીજા સામાનિક દે, ત્રાયશ્ચિંશક દે, લોકપાલો અને પટ્ટરાણીઓ પણ ધરાવે છે. (સેમ, યમ, વરુણ અને કુબેર, આ ચાર લોકપાલે છે)
"जाव एसणं गोयमा! ईसाणस्म देविंदस्त देवरण्णो एवं एगमेगए अग्गमहिसीए देवीए अयमेयाख्वे विसए विसयमेत्ते चुइए" थी साइन "विकुविस्संति वा"सुधाता सूनापामा मडावीर प्रमुझे पायुकृतिन से समन्यु छ