________________
ममेयचन्द्रिका टीका श.३ उ. १ सनत्कुमारटेवऋद्धिनिरूपणम् १४५ कान एकैकान्तरितान् पञ्च उत्तरार्धलोकाधिपतिदेवेन्द्रान् वायुभूतिर्गणधरः भगवन्तं पृष्टवान् , अतएव भगवता महावीरस्वामिना दशानामपि उपयुक्तानां शक्र-ईशान-सनत्कुमार-माहेन्द्र-ब्रह्म-लान्तक-महाशुक्र-सहस्रार-प्राणत-अच्युतनामधेयानां समृद्धि-धृति-चल-ख्याति-सौख्यातिविषयान् पूर्ववत् प्रति पादयता विकु णाया आधिक्यमुक्तम् । अन्तेच भगवतः सकाशात् वायुभूतिः याथातथ्येन सम्यगाकण्र्य प्रभोः प्रवचनानि प्रामाणिकत्वेनाऽनुमोदनद्वारा म्बीकुर्वन् भगवन्तं वन्दमानो विहरति इत्याशयेनाह- सेवं भंते ! सेवं भते तदेवं भगवन् ! तदेवं भगवन् ! इत्यामंत्रणपूर्वकं पौनः पुन्येन अनुमोदमानः 'तच्चे' तृतीयः 'गोयम' गौतमः- गौतमगोत्रीयः 'वायुभूई' वायुभूतिः 'अणगारे' अनगारः अग्निभूतिने भगवानसे पूछा हैं, और ईशानादि पांच एकान्तरित उत्तरार्धलोकाधिपति देवेन्द्रोंके सम्बन्धमें वायुभूति गणधरने भगवान्से पूछा है। इसी कारण शत-ईशान-सनत्कुमार, माहेन्द्र-ब्रह्मलान्तक-महाशुक्र-महस्रार-प्राणत और अच्युत इनकी समृद्धि-द्युतियल-ख्याति-सौख्य- आदि विपयों में पूर्वोक्त देवांकी तरह समानता का प्रतिपादन करते हुए भगवान्ने इनमें विकुर्वणा शक्तिकी उत्तरातर अधिकता कही हैं। इस तरह भगवान के मुखारविन्द से यथार्थ रूपमें अच्छी तरह से वायुभूतिने जब शक्रादि संबंधी समृद्धि आदि विषयक प्रवचनोंका श्रवण किया तय हपत्किर्पसे उत्फुल्ल होकर उन्होंने प्रामाणिक होनेके कारण उनके प्रवचनोंको वारंवार अनुमोदना की।
और इस तरह अनुमोदन द्वारा उन्हें स्वीकार कर प्रभुको उन्होंने घन्द ना की । और वन्दना करके फिर वे अपने स्थान पर विराज गये । यही बान- 'सेवं भंते ! सेवं भंते त्ति तच्चे गोयमे वायुभृई પ્રભુને પ્રશ્નો પૂછયા છે, અને ઈશાનાદિ પાંચ ઉત્તરાર્ધલેકાધિપતિ દેવેન્દ્રો વિષે વાયુભૂતિ ગણધરે પ્રશ્નને પડ્યા છે, તે કારણે શક, ઈશાન, સનસ્કુમાર, મહેન્દ્ર, બ્રહ્મ, લાન્તક, મહાશુક્ર, સડસ ૨, પ્રાણન અને અમ્યુન કદવાસી દેવેની સમૃદ્ધિ, કાન્તિ, બળ, યશ, સુખ, પ્રભાવ વગેરે પૂર્વેત દે સાથે સમાનતા બતાવી છે, પણ તેમની વિક્ર્વણુ શકિતમાં ઉત્તરોત્તર વધારો બતાવ્યું છે. આ રીતે શક્રાદિની સમૃદ્ધિ, વિદુર્વણા આદિનું પ્રવચન મહાવીર પ્રભુના મુખારવિન્દથી શ્રવણ કરીને વ યુભૂતિ અણગાર અત્યંત હર્ષ પામ્યા મહાવીરે પ્રભુની વાત પ્રમાણભૂત હોવાને કારણે તેમણે તેની વારંવાર અનુમોદના કરી એ જ વાત સૂત્રકારે નીચેનાં સૂત્રો દ્વારા પ્રકટ કરી છે. "सेवं भंते ! सेवं भंते ति तच्चे गोयमे वायुभूई अणगारे ममणं भगवं