________________
प्रमेयचन्द्रिका टीका श.३ उ.१ तिष्यकाणगारविपये भगवदुत्तरनिरूपणम् १०५ 'सोलसण्डे' पोड़शसहस्रसंख्यकानाम् 'आयरक्रखदेवसाहस्सीणं' आत्मरक्षकदेवविशेषाणाम् 'अण्णेसिंच' अन्येपाञ्च 'यहणं' बहूनाम् 'वेमाणियाणं' वैमानिकानाम् देवविशेषाणाम् देवीनाञ्च उपरि 'जाव'-यावत् स्वाधिपत्यं स्वामित्वं भवत्वं पालकत्वं कुर्वन् दिव्यान् भोगान् भुञ्जानः 'विहरई विहरति ‘एवं महिड्ढीए' एवं महर्दिकः एतादृशोपयुक्तमहर्द्धिसम्पन्नः 'जाव-एवइयं च णं पभू विकुवित्तए' यावत्-एतावच खलु विकुर्वितुं समर्थ इत्याशयः, यावच्छद्धचित विकुर्षणाप्रकारं दृष्टान्तपूर्वकं प्रतिपादयति-'से जहाणामए जुबई' इत्यादि। तद्यथा, नाम इति वाक्यालङ्कारे कश्चियुवा युवति हस्तेन हस्ते गृहीत्वा संसक्ताङ्गलितया संलग्नैकव्यक्तिरिख प्रतिभाति तथैव विकुणाशक्त्या वैक्रियसमुद्घातेन वारद्वयं समवहत्य निर्मितनिजात्मनानारूपैः शक्रवदयमपि जम्बूद्वीपं पूरयितुं समर्थ इत्याशयेनाह-'जहेच सफस्स तहेब जाव-'इत्यादि । किन्तु (सोलसण्हं आयरक्खदेवसाहस्सीणं) सोलह हजार आत्मरक्षकदेदोंका, 'अण्णेसिं च' तथा और भी बहणं' अनेक 'वेमाणियाणं' चैमानिक देवौका 'देवीणं य' वैमानिक देवियोंका 'जाव' अधिपति, स्वामी, भर्ता, पालक बना हुआ है । और दिव्य भोगोंको भोगता हुआ रहता है। 'एवं मड्डिीए' पूर्वोक्त इस प्रकारकी महर्द्धिसे वह युक्त है । 'जाव एवइयं च णं पभू विकुवित्तए' तथा वह विकुर्वणा करने के लिये इतनी शक्तिसे युक्त हैं कि जैसे कोई युवा युवतिको हाथसे पकडकर खेच लेता है और उसका आलिंगन कर लेता है तो वे दोनो जिस प्रकार परस्पर संबद्ध जैसे प्रतीत होते है उसी प्रकार वहभी अनेक रूप करके जंबूद्वीपोंको भरनेकी के सामर्थ्य से युक्त होता है । 'से जहाणामए' में जो नाम शब्द है वह वाक्यालङ्कारमें प्रयुक्त हुआ है । कहनेका સોળ હાર આત્મરક્ષક દેવેન, તથા બીજા અનેક વિમાનવાસી દેવ દેવીઓનું આધિપત્ય, સ્વામીત્વ, ભત્વ અને પાલન કરે છે. તે ત્યાં અનેક દિવ્ય ભેગે ભેળવે છે. मा २नी महाधिथी ते युइत छ. "जाव एवइयं च णं पभू विकुन्वित्तए से जहा णामए UAile" वी शत युवान पुरुष ई युवतीने डायश्री ५४ी લઈને તેને બાપાશમાં સમાવી લે છે ત્યારે તે બન્ને એક બીજા સાથે જેવાં સંકળાચલા લાગે છે, એવી જ રીતે તે તિષ્યક પણ અનેક રૂપ કરવાની શકિતથી યુકત હોય मम लागे छे. "से जहा बामएमा सूत्रमारे नाम' श६ ते वाध्या २ इथे राय छे. "मभु नामधारी पु३५," मेवा तना मर्थ थाय छे. "जहेव