________________
१२४
भगवती सूत्रे
मासे कालं किच्चा ईसाणेकप्पे सरांसि त्रिमाणंसि, जाचेव तीसए, वत्तव्वया सा सव्वेव अपरिसेसा कुरुदत्तपुत्ते ! ||सू०१४ ॥
"
छाया - यदि खलु भदन्त ! ईशानो देवेन्द्रः, देवराजः, एवं महर्द्धिकः, यावत् एतावच मथुर्विकुर्वितुम् एवं खलु देवानुमियागाम्, अन्तेवासी कुरुदत्तपुत्रो नाम भकृतिभद्रकः यावत्-विनीतः, अष्टममप्टमेन अनिक्षिप्तेन, पारणके आचाम्लपरग्रहेण तपःकर्मणा ऊबाहू मगृह्य मगृह्य सूर्याभिमुखे आतापनभूगौ आतापयन् बहुमतिपूर्णान् पण्मासान् श्रामण्यपर्यायं पालयित्वा,
'जइणं भंते! ईसाणे देविदे' इत्यादि ।
सूत्रार्थ - (जणं भंते ) हे भदन्त । यदि (ईसाणे देविंदे देवराया) देवेन्द्र देवराज ईशान दूसरे देवलोकका इन्द्र ( एवं महिड़ीए) ऐसी घडी ऋद्धिवाला है (जाव एवइयं च णं पभू विकुव्वित्तए) यावत् यह ऐसी घडी विक्रिया करनेके लिये शक्तिशाली है ( एवं खलु देवाणुपियाणं अन्तेवासी कुरुदत्त पुत्ते नामं पगइभद्दे जाव त्रिणीए अट्ठमं अमेणं अणिक्खित्तेणं पारणए) तो आप देवानुप्रिय के शिष्य जो कुरुदत्त पुत्र हुए है कि जो प्रकृतिसे भद्र यावत् विनीत थे निरन्तर अष्टम अष्टमकी तपस्यासे जो पारणा करते थे पारणामें जो (आयंविल परिग्गर्ण तवोकम्मेण उ वाहाओ पगिज्झिय २ सूराभिमुद्दे, आयावण भूमिए आयावेमाणे) आयंबिल - आचाम्लनत किया करते थे ફરુદત્તપુત્રનું વૃત્તાંત“जइणं भंते! ईसाणे देविदे" इत्यादि
सूत्रार्थ - (जइणं भंते 1) डे लहन्त ! ले (ईसाणे देविदे देवराया ) श्रीन हेवसेोउन! धन्द्र, देवरा देवेन्द्र ईशान ( एवं महिडीए) भावी महान समृद्धि माहिथी युक्त छे, ( जात्र एवइयं च णं पभू विकुव्वित्तए) भने आटली मधी विदुर्वया शक्ति धरावे छे, तो (एवं खलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नामं पगइभद्दे जाव विणीए अट्टमं अट्ठमेणं अणिक्खित्तेणं पारणए) आय हेवानु પ્રિયને કુરુદત્તપુત્ર નામના શિષ્ય, કે જે સ્વભાવે ભદ્રિક હતા અને વિનીત પન્તના ગુણ્ણાથી યુકત હતા, જે વિસ્તાર અઠમને પારણે અઠમ કરતા હતા, પારણાને દિવસે (आविलपरिग्ग "म्मेणं उहढं वाहाओ पगिज्जिय२ सूराभिमु आयावणभूमि
જેએ આયંબિલ કરતા હતા, આ રીતે આકરાં