________________
. . . मगवतिसूत्रे अभिसमन्वागतः-स्वायत्तीभूतः स्वाधीनतया भोग्यरूपेण उपस्थितः 'दिव्वे देवागुभावे दिव्यो देवानुभावादेवममावः 'लद्रेलब्धः 'पत्ते' माप्त: 'अभिसमग्णागए' अमिसमन्वागतः, अभिः आमिमुख्येन, सम्यग् इप्टानिष्टावधारणपूर्वकम् अनुशब्दादिस्वरूपावगमात् पश्चादागतो ज्ञातः सांमुख्येनाऽनुमवविषयीकृत:- परि भोगतः उपभोगं माप्तः स्वाधीनतया उपमोगरूपेण उपस्थितः इत्यर्थः। 'जारिसिया' याशिकी 'णं खल्लु देवाणुप्पियेहि देशानुपियैः 'दिना' दिव्या 'देविड़ी' देवद्धि: देवभवनादिसमृद्धिः 'दिव्या देवजुई दिव्या देवगतिः-देव शरीरकान्तिः, 'दिवे देवाणुभावे' दिव्यो देवानुभावः देवममाया देवाधिपत्यम् लब्धः प्राप्तः अभिसमन्वागतः 'तारिसिया' ताशिकी 'खल सकेणावि' शक्रेणापि 'देविदेण' देवेन्द्रेण 'देवरण्णा' देवराजेन दिव्या देवसमृद्धिः देवकान्तिः दिव्यो देवानुभावश्च लब्धः-माप्तः इत्यादि यावत्-पूर्ववद्वोध्यम् 'जारिसिया' है, 'पत्ते' प्राप्त किया हैं अर्थात् उपार्जित फर उसे अपने आधीन, पना लीया हैं 'अभिसमण्णागए और उसे भोग्यरूपसे आपने अपने समक्ष उपस्थित भी कर लिया है । 'जारिसिया णं देवाणुप्पिएहि दिव्या देविड्डी, दिव्या देवाणुभावे लदे, पत्त अभिसमण्णागए' आप देवानुप्रियने जैसी यह दिव्य देवभवनादिरूप समृद्धि, दिव्य देवकान्ति, आदि रूप सब कुछ माप्त किया हैं 'तारिसिया :णं देवाणुपिएहिं वि दिव्वा देविड्ढीजाव अभिसमण्णागया' वैसी ही दिव्य देवझिद्धि आदि रूप सय कुछ शकने लन्ध किया हैं प्राप्त किवाहें तथा अभिसमन्वागत (अधीन) किया है । तथा जैसा उनने - ह सय कुछ प्राप्त ध्या छ, "पत्ते" प्राप्त या छ-पानित शन तभन तमारे आधीन शीघi . "अभिसमण्णागए। भने तन साय३२ आपनी समक्ष ५४६ ५५५ शहीधा छ. "जारिसियाणं देवाणुप्पिएहिं दिव्या देविड़ी, दिव्या देवाणुभावे लद्धे, पत्ते, अभिसमण्णागए" आप पानुप्रिया मा सपना ३५ समृद्धि, हिय वन्ति, हिव्य प्रभाव माEि३५ पधु प्राप्त यु छ, “तारिसियाणं देवप्पिएहि वि दिया देविड़ी जाव अभिसमण्णागए" मेवी on दिव्य हेक्समृद्धि, Ariधु ३५४ દેવેન્દ્ર શકે પણ ઉપાર્જિત કર્યું છે, પ્રાપ્ત કર્યું છે અને પિતાને અધીન કર્યું છે. તથા જેવી રીતે શકેન્દ્ર તે સમૃદ્ધિ આદિ સમસ્ત લબ્ધિ પ્રાપ્ત કરી છે, એવી જ રીતે તમે પણ તે સમૃદ્ધિ આદિ સમસ્ત લબ્ધયો પ્રાપ્ત કરી છે. આ રીતે સામાનિક દેએ નિષ્પકને કહેલું કથન પૂરું થાય છે,