________________
प्रमेयचन्द्रिका टीका श. ३. उ. १ क्लीन्द्रऋद्धिविषये वायुभूतेः प्रश्नः ६३
I
टीका - दाक्षिणात्यासुरकुमारराजचमरादि देवानां समृद्धिसौख्यविकुर्वणां शक्यादीन् सम्यग्रपेण ज्ञात्वा निवृत्तसन्देहस्तृतीयो गणधरो वायुभूतिरनगारः अग्नि भूतिना सह महावीरप्रभोः समीपं समागत्य सविनयं समुपासनां कुर्वाणः वक्ष्यमाणरीत्या भगवन्तं महावीरं पमच्छ - हे भगवन् ! यदि चमरः असुरेन्द्रो यथोक्तसमृद्धयादि सम्पन्नः पूर्वोक्तां महाथर्यकारिणीं विकुर्वणां च कर्तुं समर्थस्तदा औदीघ्यामुरकुमारराजो वैरोचनेन्द्रो वलिः कियन्महर्द्धिसम्पन्नः कियतीं कीदृशीच विकुर्वणां समर्थः इति कृपया मां प्रज्ञापयतु भदन्त । इति पृच्छति - 'तए से तच्चे' इत्यादि । शब्दार्थस्तु सरलतमा न प्रपञ्चचते । वैरोचनेन्द्रपद व्युत्पत्तिस्तुहैं- हे भदन्त ! वह ऐमो ही है । इस प्रकार कह वे तृतीय गौतम वायुभूति अनगार यावत् अपने स्थान पर विराजमान हो गए सू० ६ टीकार्थ- दक्षिण दिशा के स्वामी असुरक्कुमारराज चमरादि देवोंको समृद्धि, उनके सुख और उन की विकुर्वणाशक्ति आदि विषय को अच्छी तरह से जान कर निःशंक बने हुए गणधर वायुभूति अनगारने अग्निभूति के साथ महावीर प्रभु के समीप जाकर के बड़े विनय के साथ उनको चंदना तथा पर्युपासना करते हुए और वक्ष्यमाणरीति से उन महावीर प्रभु से पूछा- हे भदन्त ! यदि असुरेन्द्र असुरराज चमर यथोक्त समृद्धि आदि से सम्पन्न है, और पूर्वोक्त आश्चर्योत्पादक विकुर्वणा करने के लिये शक्तिशाली है- तो कृपा कर मुझे हे भदन्त ! यह और समझा दीजिये कि- 'तए णं से तच्चे' वैरोचनेन्द्र वैरोचनराज वलि कितनी बडी ऋद्धि का अधिपति है ? इत्यादि इस सूत्र पाठ का अर्थ सरल-सुगम है अतः इसपर व्याख्या ગણધર વાયુભૂતિ અણુગારે મહાવીર પ્રભુને દૃણા નમસ્કાર કર્યાં. ત્યારે ખાદ તેમા तेभने स्थाने गया. ॥ सू. ७ ॥
ટીકા – દક્ષિણ દિશાના સ્વામી અસુરકુમારરાજ ચમરાદિની સમૃદ્ધિ સુખ, વિધ્રુણાશકિત આદિ વિષે પૂરેપૂરી માહિતી મેળવીને પોતાના સ ંદેહનું નિવારણ થયા પછી વાયુભૂતિ અણુગાર અગ્નિભૂતિ અણુગા૨ની સાથે શ્રમણ ભગવાન મહાવીર પાસે જાય છે તેમને વંદણા નમસ્કાર કરીને પાસના પૂર્ણાંક નીચેના પ્રશ્ન પૂછે છે. હે ભદ્દન્ત ! જો અસુરરાજ સુરેન્દ્ર ચમર આટલી બધી ઋદ્ધિ આદિથી યુકત છે, જે તે આટલી બધી વિધ્રુવ ણા શકિતવાળા છે, તે વૈરાચનેન્દ્ર વૈરાચનરાજ બલિ ફૈટલી મહાઋદ્ધિ આદિથી યુકત છે ? તે કેટલી વિધ્રુવ ણા શકિત ધરાવે છે ? સૂત્રપાઠના અર્થ